SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ बरवपरंपराणुचद्धा वसुभाणं सुभाष चेव कम्मा भासिया बहुविन विवागा विषागसुवम्मि भगक्या जिणवरेण संवेगकारणस्था अन्नेवि य एवमाइया बहुविहा वित्थरेणं अत्थपरूषणया आपविजंति, विवानसुअस्स गं परित्ता वायणा संखेजा अनुओगदारा जाव संखेन्जाओ संगहणीओ, से णं अंगठ्ठयाए एक्कारसमे अंमे वीसं अजयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला, संखेजाई पयसयसहस्साई पयग्गेणं प०, संखेजआणि अक्खराणि अणंता गमा अर्णता पजवा जाव एवं चरणकरणपरूवणया आधविजंति, सेत्तं विवागसुए॥११॥ (सूत्रं १४६) 'से किं तमित्यादि, विपचनं विपाकः-शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए ण'मित्यादि कण्ठ्यं, नवरं 'फलविपाके ति फलरूपो विपाकः फलविपाकः तथा 'नगरगमणाईति भगवतो गौतमस्य भिक्षाद्यर्थ नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयन्नाह-'दुहविषागेसु ण'मित्यादि, तत्र प्राणातिपातालीकवचन-1 चौर्यकरणपरदारमैथुनैः सह 'ससंगयाए'त्ति या ससङ्गता-सपरिग्रहता तया संचितानां कर्मणामिति योगः, महातीनकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका-विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केषामित्याह-निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां, जीवानामिति गम्यते, तथा 'मणुयत्तेत्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि-वधो-यष्ट्यादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां CONSC4 Jain Educatio n al For Personal & Private Use Only ainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy