________________
वृत्तिः
श्रीसमवा- पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च |१४२ उयांगे रागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयस्तासां, 'झोसणं'
तिपासकंदश्रीअभय. जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा
शाङ्गाधि|बहूनि भक्तानि अनशनतया च-नि जनतया छेदयित्वा-व्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु?-क
कारे. ॥१२०॥ कल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि
हातेषु कानि-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयष्कक्षयेण च्यताः सन्तो यथा जिनमते बोधि लब्धा
इति शेषः लब्ध्वा च संयमोत्तम-प्रधानं संयम तमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति, यथा & अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशाखाख्यायन्त इति प्रक्रमः, एते चान्ये चेत्यादि प्राग्वन्नवरं 'संखेजाइं पयसयसहस्साई पयग्गेणं'ति किलेकादश लक्षाणि द्विपञ्चाशच सहस्राणि पदानामिति ॥७॥
से किं तं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं णगराई उजाणाई चेइयाइं वणाइं राया अम्मापियरो समोसरणा धम्मायरिया धम्मकहा इहलोइयपरलोइअइड्डिविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाई पडिमाओ बहुविहाओ ॥१२०॥ खमा अजवं मद्दवं च सोमं च सच्चसहियं सत्तरसविहो य संजमो उत्तमं च बंभं आकिंचणया तवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हंपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउन्विहकम्म
KARRAR
RECRUAE4564CHRON
dain Education International
For Personal & Private Use Only
www.jainelibrary.org