________________
5SALAMMARCCCHANCE
वार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्येव, न तेप्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि, तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाश-2 तानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं सजातं ?-'इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धवा । १२१५००००००। एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो ॥१॥ तद्यथा 'दस धम्मकहाणं वग्गा, तत्थ णं |एगमेगाए धम्मकहाए पञ्च पञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउवक्खाइयासयाई एगमगाए उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाईति, एवमेतानि सम्पिण्डितानि कि संजातं ?-'पणवीसं कोडिसयं १२५००००००० एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाइया तेणं ॥१॥ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विणिदिटुं॥२॥' शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव । कथानककोट्यो भवन्तीति, अत एवाह-'एवमेव सपुवावरेणं'ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति || 'अद्भुट्ठाओ अक्खाइयाकोडीओ भवन्तीतिमक्खाओ'त्ति आख्यायिकाः-कथानकानि एता-एवमेतत्संख्या भवन्तीति-18 | कृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसयसहस्साणी'ति किल पञ्च लक्षाणि षट्सप्ततिश्च । सहस्राणि पदाग्रेण अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति॥६॥
dain Educat
onal
For Personal & Private Use Only
Mainelibrary.org