SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ यांगे १३० मवाया. -45 P श्रीसमवा जीवादीनां 'एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् इखत्वं, 'परिवुड्डि य'त्ति परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्र च परिवर्द्धनं संख्यायाः समवसेयं, चशब्दस्य चान्यत्र श्रीअभय० सम्बन्धादेकोतरिका अनेकोतरिका च, तत्र शतं यावदेकोतरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिवृत्तिः पिटकस्य 'पल्लवग्गे'त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसंख्यानं यथा 'परित्ता तसा' इत्यादि पर्यवशब्दस्य च ॥११३॥ 'पल्लव'त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्क इत्यादिवदिति, अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणं 'स मणुगाइजतित्ति-समनुगीयते-प्रतिपाद्यते, पूर्वोक्तमेवार्थ प्रपञ्चयन्नाह–'ठाणगसयस्स'त्ति स्थानकशतस्यैकादीनां । शतान्तानां संख्यास्थानानां तद्विशेषितात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य-जिनप्रवचनस्य, किंभूतस्य ?-जगजीवहितस्य, 'भगवतः' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः-प्रतिस्थानं प्रत्यङ्गं च विविधाभिधायकत्वलक्षणो व्यवहारः 'आहिजईत्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह-'तत्थ येत्यादि, 'तत्थ यत्ति तत्रैव समवाये इति योगः नानाविधःप्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्ता-18 है पर्याप्तादिभेदेन नानाविधः, 'जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशंत आह-'नरये'त्यादि, 'नरय'त्ति निवासनिवा ASSASSION ॥११३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy