SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ८४ समवाया. श्रीसमवा- तीए चउरासीई पयसहस्सा पदग्गेणं प०, चोरासीइ नागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साई प०, चोरा यांगे सीइं जोणिप्पमुहसयसहस्सा प०, पुवाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणवाणंतराणं चोरासीए गुणकारे ५०, उसमस्स श्रीअभय णं अरहओ चउरासीइ समणसाहस्सीओ होत्था, सब्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं वृत्तिः च विमाणा भवंतीति मक्खायं ॥ सूत्रं ८४ ॥ ॥९ ॥ चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षाण्यमुना विभागेन-तीसा य ३० पण्णवीसा २० पणरस ||१५ दसेव ९ तिन्नि य ३ हवंति । पचणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया ॥१॥' इति, श्रेयांसः-एकादश स्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविलृत्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्या पञ्चानां मध्यम | इति, तथा 'सामाणिय'त्ति समानर्द्धयः तथा 'बाहिरयं ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः |सहस्राणि प्रज्ञप्ताः "अंजणगपचय'त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु | दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः, 'हरिवासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः, इहार्थे गाथा -'धणुपिट्टकलचउक्कं चलसीइसहस्स सोलसहिय'त्ति [८४०१६..] तथा पङ्कबहुलं काण्डं द्वितीय तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तः सूत्रार्थ इति, तथा व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः K Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy