________________
श्रीसमवा
यांगे
८२-८३ समवाया.
श्रीअभय० वृत्तिः
॥८९॥
ॐRCLECTROCIRCHECACCESC
यशीतिस्थानकेऽधीयते, त्र्यशीतितमं रात्रिन्दिवमाश्रित्य तु ज्यशीतितमस्थानके इति, 'महाहिमवंतस्से'त्यादि महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य 'उवरिलाओ'त्ति उपरिमाचरमान्तात् सौगन्धिककाण्डस्वाधस्तनश्चरमान्तो यशीतिर्योजनशतानि, कथं ?, रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डं पङ्ककाण्डमब्बहुलकाण्ड चेति, तत्र प्रथमं काण्डं पोडशविधं, तद्यथा-रत्नकाण्डं १ वज्रकाण्डं २ एवं बैडूर्य ३ लोहिताक्ष ४ मसारगड ५ हंसगर्भ ६ पुलक ७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्कमें टिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येकं सहस्रप्रमाणानि, ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिशतानि
द्वे च शते महाहिमवदुच्छ्य इत्येवं अशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं, महाहिमवत्समानोच्छ्यत्वात्तस्येति ॥ ८२॥
समणे भगवं महावीरे बासीइराइदिएहिं वीइक्कतेहिं तेयासीइमे राईदिए वट्टमाणे गन्माओ गभं साहरिए, सीयलस्स णं अरहओ तेसीई गणा तेसीई गणहरा होत्था, थेरे णं मंडियपुत्ते तेसीइं वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, उसमे णं अरहा कोसलिए तेसीई पुव्वसयसहस्साई अगारमज्ञ वसित्ता मुंडे भवित्ता णं जाव पव्वइए, भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमज्झे बसित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी ॥ सूत्रं ८३॥ . अथ त्र्यशीतितमस्थानके किमपि लिख्यते-इह शीतलजिनस्य ध्यशीतिर्गणाः व्यशीतिगणधरा उक्ता आवश्यके
RKIRACLACIRCANER
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org