SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्रीअभय० वृत्तिः ॥ ८५ ॥ सहस्राणि गृहवासमध्युष्य प्रत्रजितः, कथं ?, पञ्चविंशतिः कुमारत्वं पञ्चविंशतिः माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्त्तित्वे इति ॥ ७५ ॥ छावत्तरं विज्जुकुमारावाससयसहस्सा प०, एवं - 'दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं बावत्तरि सयसहस्साइं ॥ सूत्रं ७६ ॥ अथ षट्सप्ततिस्थानके लिख्यते किञ्चित्-तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणस्यां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति, 'एव' मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानां, इहार्थे गाथा - 'दीवे' त्यादि 'युगलाना' मिति - दक्षिणोत्तरनिकायभेदेन युगलं, निकाये निकाये भवतीति ॥ ७६ ॥ भरहे राया चाउरंतचक्कवट्टी सतहत्तरं पुव्वसय सहस्साइं कुमारवासमझे वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओ णं सतहरि रायाण मुंडे जाव पव्वइया, गद्दतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प०, एगमेगे णं मुहुत्ते सत्तहत्तरं लवे लवग्गेणं प० ॥ सूत्रं ७७ ॥ अथ सप्तसप्ततिस्थानके विव्रियते किञ्चित्-तत्र भरतचक्रवर्ती ऋषभखामिनः षट्सु पूर्वलक्षेष्यतीतेषु जातख्य| शीतितमे च तत्रातीते भगवति च प्रत्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, अङ्गवंशः - अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रत्रजिताः 'गद्दतोये' त्यादि ब्रह्म Jain Educational For Personal & Private Use Only ७५-७६ ७७ सम वाया. ॥ ८५ ॥ Mainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy