________________
७३-७४ समवाया.
श्रीसमवा- अथ त्रिसप्ततिस्थानके किमपि लिख्यते, 'हरिवासे ति अत्र संवादगाथा-'एगुत्तरा नवसया तेवत्तरिमे (व) जो
यांगे यणसहस्सा । जीवा सत्तरस कला य अद्धकला चेव हरिवासेत्ति' ॥१॥ (७३९०१-१५.३ ) तथा विजयो-द्वितीयो श्रीअभय
बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव ॥ ७३ ॥ वृत्तिः
थेरे जं अग्गिभूई गणहरे चोवत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, निसहाओ णं वासहरपव्वयाओ तिगिच्छिओ ॥८४॥
णं दहाओ सीतोयामहानदीओ चोवत्तरि जोयणसयाइं साहियाई उत्तराहिमुही पवहित्ता वइरामयाए जिभियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियब्वा, चउत्थवजासु छसु पुढवीसु चोवत्तरि नरयावाससयसहस्सा प० ॥ सूत्र ७४॥
अथ चतुःससतिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयो गणधरः-गणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, अत्र चायं विभागः-षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलि
पर्याय इति, 'निसहाओ णमित्यादि अस्य भावार्थः-किल निषधवर्षधरस्य विष्कम्भो योजनानां षोडश सहस्राणि ६ अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिच्छमहादः सहस्रद्वयविष्कम्भश्चतुःसहस्रायामः
तदेवं पर्वतविष्कम्भार्द्धस्य हृदविष्कम्भार्द्धन न्यूनतायां सीतोदाया महानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविं-| शत्यधिकानि कला चैकत्येवं प्रवाहो भवति 'वइरामयाए जिभियाए'त्ति वज्रमय्या जिहिकया प्रणालस्थमकरमुख
॥८४॥
Jain Educatio
n
al
For Personal & Private Use Only
SPi nelibrary.org