________________
-
-
श्रीसमवा
यांगे. श्रीअभय० वृत्तिः
॥६३॥
अनेकजातिसंश्रयाद्विचित्रं ३० आहितविशेष ३१ साकारं ३२ सत्त्वपरिग्रहं ३३ अपरिखेदितं ३४ अव्युच्छेदं ३५४ |३५ समचेति वचनं महानुभावैर्वक्तव्यमिति, [तत्र संस्कारवत्त्वं-संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वं-उच्चैवृत्तिता २ उपचा- वायाध्य. रोपेतत्वं-अग्राम्यता ३ गम्भीरशब्दं मेघस्येव ४ अनुनादित्वं-प्रतिरवोपेतता ५ दक्षिणत्वं-सरलत्वं ६ उपनीतरा-2 गत्वं-मालकोशादि ग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता ८ अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः ९ शिष्टत्वं-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १० असन्दिग्धत्वं-असंशयकारिता ११ अपहृतान्योत्तरत्वं-परदूषणाविषयता १२ हृदयग्राहित्वं-श्रोतृमनोह|रता १३ देशकालाव्यतीतत्वं-प्रस्तावोचितता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुखरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं-सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्वं-पर-18 स्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं-वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वं-अमृतगुडादिवत सुखकारित्वं १९ अपरमर्मवेधित्वं-परमानदघनखरूपत्वं २० अर्थधर्माभ्यासानपेतत्वंअर्थधर्मप्रतिबद्धत्वं २१ उदारत्वं-अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति
॥६३॥ प्रतीतमेव २३ उपगतश्लाघत्वं-उक्तगुणयोगात्प्राप्तश्लाघता २४ अनपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्नकौतुहलत्वं-खविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भा
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org