SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्थविरपिण्ड 'थेरा य से'त्ति स्थविराः पुनः 'तस्य'निर्ग्रन्थस्य 'सिय'त्ति स्युर्भवन्तीत्यर्थः, 'दावए'त्ति दद्यात् दापयेद्वाद अदत्तादानप्रसङ्गात् , गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, 'एगते'त्ति जनालोकवर्जिते 'अणावाए'त्ति जनसंपातवर्जिते 'अचित्तेत्ति अचेतने, नाचेतनमात्रेणैवेत्यत आह-'बहुफासुए'त्ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढे त्रसप्राणबीजरहिते चेति सङ्ग्रहीतं द्रष्टव्यमिति, |'से य ते'त्ति स च निर्ग्रन्थः तौ'स्थविरपिण्डौ पडिग्गाहेजत्ति प्रतिगृह्णीयादिति ॥ निर्ग्रन्थप्रस्तावादिदमाह निग्गंथेण य गाहावाकुलं पिंडवायपडियाए पविटेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवति-इहेव ताव अहं एयरस ठाणस्स आलोएमि पडिकमामि निंदामि गरिहामि विउद्यामि विसोहेमि अकरणयाए अब्भुट्टेमि अहारिहं पायच्छित्तं तवोकम्म पडिवजामि, तओ पच्छा थेराणं अंतियं आलोएस्सामि जाव तवोकम्म पडिवजिस्सामि, से य संपहिओ असंपत्ते थेरा य पुच्चामेव अमुहा सिया से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए १। से य संपट्ठिए असंपत्ते अप्पणा य पुत्वामेव अमुहा सिया से णं भंते ! किं आराहए विराहए?, गोयमा !आराहए नो विराहए २, से य संपट्टिए असंपत्ते अप्पणा य पुवामेव थेरा य कालं करेजा से णं भंते ! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ३, से य संपढिए असंपत्ते अप्पणा य पुवामेव कालं करेजा से णं भंते ! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ४, से य संपट्टिए संपत्ते थेरा य अमुहा सिया से णं भंते ! किं आराहए| Jain Education Treational For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy