SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ८ शतके उद्देशः ३ प्रदेशानाम न्तरावेदनाया अभावः ३२५ चरमादिः सू ३२६ ॥३६५॥ वत्ति आमृशन् ईषत् स्पृशन्नित्यर्थः 'संमुसमाणे य'त्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः 'आलिहमाणे वत्ति आलिखन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे वत्ति विलिखन् नितरामनेकशो वा कर्षन् 'आच्छिदमाणे वत्ति ईषत् सकृद्वा छिन्दन् 'विच्छिदमाणे वत्ति नितरामसकृद्वा छिन्दन् 'समोडहमाणे'त्ति समुपदहन् 'आवाहं वत्ति ईषद्बाधां 'वाबाहं वत्ति व्याबाधां-प्रकृष्टपीडाम् ॥ कूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्चरमाचरमविभागदर्शनायाह__ कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहे सत्तमा पुढवि ईसिपन्भारा । इमा णं भंते ! रयणप्पभापुढवी किं चरिमा अचरिमा १, चरिमपदं निरवसेसं भाणियत्वं जाव वेमाणियाणं भंते ! फासचरिमेणं किं चरिमा अचरिमा?, गोयमा ! चरिमावि अचरिमावि । सेवं भंते !२ भग० गो ॥ (सूत्रं ३२६)॥८-३ ॥ ___ 'कइ ण'मित्यादि, तत्र 'इमा णं भंते ! रयणप्पभापुढवी किं चरिमा अचरिमा ?' इति, अथ केयं चरमाचरम-|| |परिभाषा ? इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्वं, यदुक्तम्-"अन्यद्रव्यापेक्षयेदं चरमं| द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं शरीर"मिति, तथा अचरम नाम अप्रान्तं मध्यवर्ति, आपेक्षिकं चाचरमत्वं, यदुक्तम्-"अन्यद्रव्यापेक्षयेदमचरमं द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीर"मिति इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह-'चरिमे'त्यादि, तत्र पदद्वयं दर्शितमेव, शेषं तु दयते-'चरिमाई अचरिमाई चरिमंतपएसा अचरिमंतपएसा!, 625545455+SHAS - ॥३६५॥ -4-9 5 4 Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy