SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ व्याख्या जजीविया अणंतजीविया । से किं तं संखेजजीविया ?, संखे. अणेगविहा पण्णत्ता, तंजहा-ताले तमाले ८ शतके प्रज्ञप्तिः |तकलि तेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया । से कितं असं. उद्देशः अभयदेवी- खेजजीविया ?, असंखेजजीविया दुविहा पण्णत्ता, तंजहा-एगडिया य बहुबीयगा य । से किं तं एगढिया ?, संख्यातयावृत्तिः २ अणेगविहा पण्णत्ता, तंजहा-निबंबजंबू० एवं जहा पन्नवणापए जाव फला बहुबीयमा, सेत्तं बहुबी जीविताद्या यगा, सेत्तं असंखेजजीविया । से किं तं अणंतजीविया ?, अणंतजीविया अणेगविहा पण्णत्ता, वृक्षाः ॥३६॥ सू३२४ तंजहा-आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी मुसुंढी, जे यावन्ने त०, सेत्तं । अणंतजीविया ॥ (सूत्रं ३२४)॥ __ 'कई'त्यादि, 'संखेजजीविय'त्ति सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं, 'जहा पन्नदवणाए'त्ति यथा प्रज्ञापनायां तथाऽत्रेदं सूत्रमध्येयं, तत्र चैवमेतत्-'ताले तमाले तक्कलि तेतलि साले य सालकल्लाणे । सरले जायइ केयइ कंदलि तह चम्मरुक्खे य ॥१॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धवे । पूयफली खजूरी 8| बोद्धबा नालिएरी य ॥२॥" 'जे यावन्ने तहप्पगारे'ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते सङ्ख्यातजीविका इति | प्रक्रमः । 'एगडिया यत्ति एकमस्थिक-फलमध्ये बीज येषां ते एकास्थिकाः'बहबीयगा यत्ति बहूनि बीजानि फलमध्ये ॥३६४॥ येषां ते बहुबीजका:-अनेकास्थिकाः 'जहा पन्नवणापए'त्ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे तथाऽत्रेदं सूत्रमध्येयं, ७ तच्चैवं-"निबंबजंबुकोसंबसालअंकोल्लपीलुसल्लूया । सल्लइमोयइमालुय बउलपलासे करंजे य ॥१॥” इत्यादि । तथा “से SUCARSA CARSA Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy