SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ RECE ८.शतके उद्देशः२ ज्ञानाज्ञानयोः स्थितिरन्तरं च सू ३२३ व्याख्या- चेत्येवमेकं समयं, तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमाप्रज्ञप्तिः जन्म चानुवृत्तं तदा भवति मनःपर्यवस्योत्कर्षतो देशोना पूर्वकोटीति । केवलनाणी णं पुच्छा, गोयमा ! साइए अपज्जवअभयदेवीया वृत्तिः सिए, अन्नाणी मइअन्नाणी सुयअन्नाणी णं पुच्छा, गोयमा ! अन्नाणी मइअन्नाणी सुयअन्नाणी य तिविहे पन्नत्ते, तंजहा अणाइए वा अपज्जवसिए अभव्यानां १ अणाइए वा सपजवसिए भव्यानां २ साइए वा सपज्जवसिए प्रतिपतितसम्य॥३६॥ ग्दर्शनानां ३, 'तत्थ णं जे से साइए सपजवसिए से जहन्नेणं अंतोमुहुर्त सम्यक्त्वप्रतिपतितस्यान्तर्मुहत्तोपरि सम्यक्त्व प्रतिपत्तौ, 'उक्कोसेणं अणंतं कालं अणंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अवढे पोग्गलपरिय१ देसूर्ण' सम्य|क्त्वाअष्टस्य वनस्पत्यादिष्वनन्ता उत्सपिण्यवसर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्येति । 'विभंगनाणी णं भंते! पुच्छा, गोयमा ! जहन्नेणं एक समय' उत्पत्तिसमयानन्तरमेव प्रतिपाते 'उक्कोसेणं तेत्तीसं सागरोवमाई देसूणपुवकोडिअब्भहियाई देशोनां पूर्वकोटिं विभङ्गिन्तया मनुष्येषु जीवित्वाऽप्रतिष्ठानादावुत्पन्नस्येति ॥ अन्तरद्वारे-'अंतरं सवं जहा जीवाभिगमे त्ति पञ्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्व यथा जीवाभिगमे तथा वाच्यं, तच्चैवम्-आभिणिबोहियणाणस्स णं भंते ! अंतरं कालओ केवच्चिर होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं जाव अवटुं पोग्गलपरियट्टू देसूणं, सुयनाणिओहिनाणीमणपज्जवनाणीणं एवं चेव, केवलनाणिस्स पुच्छा, गोयमा ! नत्थि अंतरं, मइअन्नाणिस्स सुयअन्नाणिस्स य पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावहिं सागरोवमाइं साइरेगाई। ४ विभंगनाणिस्स पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो'त्ति ॥ अल्पबहुत्वद्वारे-'अप्पाबहुगाणि 15554 ॥३६१॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy