SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ CASSAMASSAGARMERMA तस्तेऽपि सर्वायुर्वन्धका एवेति ॥ अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पनकानाश्रित्याह-नेरइये'त्यादि, 'अनंतरखेदोववन्नग'त्ति अनन्तरं-समयाद्यव्यवहितं खेदेन-दुखेनोपपन्न-उत्पादक्षे त्रप्राप्तिलक्षणं येषां तेऽनन्तरखेदोपपन्नकाः खेदप्रधानोत्पत्तिप्रथमसमयवर्त्तिन इत्यर्थः 'परंपरक्खेओववन्नग'त्ति परम्परा६ द्विवादिसमयता खेदेनोपपन्ने उत्पादे-येषां ते परम्पराखेदोपपन्नकाः, 'अणंतरपरंपरखेदाणुववन्नग'त्ति अनन्तरं परम्परं च खेदेन नास्त्युपपन्न येषां ते तथा विग्रहगतिवर्तिन इत्यर्थः, 'ते चेव चत्तारि दंडगा भाणिय'त्ति त एव पूर्वोक्ता 5 उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमः खेदोफ्पन्नदण्डको द्वितीयस्तदायुष्क-15 दण्डकस्तृतीयः खेदनिर्गतदण्डकश्चतुर्थस्तु तदायुष्कदण्डक इति ॥ चतुर्दशशते प्रथमः ॥ १४-१॥ अनन्तरोद्देशकेऽनन्तरोपपन्ननैरयिकादिवक्तव्यतोका, नैरयिकादयश्च मोहवन्तो भवन्ति, मोहश्चोन्माद इत्युन्मादप्ररूपणार्थो द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम्__ कतिविहे गं भंते ! उम्मादे पण्णत्ते ?, गोयमा दुविहे उम्मादे पण्णत्ते, जहा-जक्खावेसे य मोहणिजस्स |य कम्मस्स उदएणं, तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव सुहविमोयणतराए चेव, तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव दुहविमोयणतराए चेव । मेरइयाणं भंते ! कतिविहे उम्मादे पण्णत्ते ?, गोयमा ! दुविहे उम्मादे पण्णत्ते,तंजहा-जक्खावेसे य मोहणिजस्स ये कम्मस्सं उदएणं, से केणटेणं भंते ! एवं वुच्चइ नेरइयाणं दुविहे उम्मादे पण्णत्ते, तंजहा-जेक्खावेसे यमोहणिजस्स जाव उदएणं?, andean For Personal & Private Use Only wwwganelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy