SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२/ षायुष्ककर्माश्रयः वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घात्तसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च | सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं-'वेउबियसमुग्घाएणं समोहणइ समोहणित्ता संखेज्जाइं जोयणाई दंडं निसिरइ २ अहाबायरे |पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयइत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥ त्रयोदशशते दशमः॥१३-१०॥ समाप्तं च त्रयोदशं शतम् ॥ १३ ॥ १३ शतक १० उद्देशः छाद्मस्थिक समुद्धाता सू ४९९ ॥६२९॥ त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । न ह्यन्धकारे विहितोद्यमोऽपि, दीपं बिना पश्यति वस्तुजातम् ॥ १॥ ఆrandid a tes areencreencredicted ॥इति समाप्तं श्रीमदभयदेवमूरिवरविवृतायां भगवत्यां शलकं त्रयोदशम् ॥ 4PIPAHIMPIPHPAPPAPHPECIPIPANDHINDIPADATTA+PANDIPPIPASPAPTAPADE ॥६२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy