SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ व्याख्याणावरणिजे सुयणाणावरणिज्जे इत्यादि । तथा प्रकृतीनां स्थितिर्वाच्या, सा चैवं-नाणावरणिजस्स णं भंते ! १३ शतके प्रज्ञप्तिः कम्मस्स केवइयं कालं ठिती पण्णत्ता ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तीसं सागरोवमकोडाको ८ उद्दशः अभयदेवी-8 डीओ'इत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिर्जीवः कः कियती कर्म- कर्मबन्धया वृत्तिः२ स्थिति बध्नाति ? इति वाच्यमित्यर्थः, स चैवम्-'एगिदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं स्थितिः बंधंति ?, गोयमा! जहन्नेणं सागरोवमस्स तिनि सत्तभागे पलिओवमस्स असंखेजेणं भागेणं ऊणए उक्को- सू ४९७ ॥६२६॥ सेणं ते चेव पडिपुन्ने बंधति'इत्यादि, तथा कीदृशो जीवो जघन्यां स्थितिं कर्मणामुत्कृष्टां वा बनातीति वाच्यं. ४ १३ शतके तच्चेदं-नाणावरणिजस्स णं भंते! कम्मस्स जहन्नट्ठिइबंधए के०?, गोयमा ! अन्नयरे सुहुमसंपराए उवसामए ८ उद्देशः | वा खवए वा एस णं गोयमा ! णाणावरणिजस्स कम्मरस जहन्नहिइबंधए तत्वइरित्ते अजहन्ने' इत्यादि ॥ त्रयो- साधोः केत साधा ते घटिकादिव | दशशतेऽष्टमः ॥ १३-८॥ क्रियकृतिः अनन्तरोद्देशके कर्मस्थितिरुक्ता, कर्मवशाच्च वैक्रियकरणशक्तिर्भवतीति तद्वर्णनार्थो नवम उद्देशकस्तस्य चेद-5 मादिसूत्रम्| रायगिहे जाव एवं वयासी-से जहानामए के पुरिसे केयाघडियं गहाय गच्छेजा, एवामेव अणगारेविट ॥६२६॥ Pभावियप्पा केयाघडियाकिच्चहत्थगएणं अप्पाणेणं उड्डे वेहासं उप्पाएजा ?, गोयमा ! हंता उप्पाएजा, Jain Education Interaoral For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy