SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ लस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयं च पर्याप्तकस्यैवेति, "ओरालियमीसए'त्ति औदारिकश्चासौ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'वेविय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'वेउवियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः, आहारए'त्ति आहारकः आहारकशरीरनिवृत्ती, 'आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, 'कम्मए'त्ति विग्रहगतो केवलिसमुद्घाते वा कार्मणः स्यादिति ॥ अनन्तरं काय उक्तस्तत्त्यागेच मरणं भवतीति तदाह कतिविहे णं भंते ! मरणे पन्नत्ते ?, गोयमा! पंचविहे मरणे पण्णत्ते, तंजहा-आवीचियमरणे ओहिमरणे आदिंतियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णं भंते ! कतिविहे पण्णसे ?, गोयमा! |पंचविहे पण्णत्ते, तंजहा-दवावीचियमरणे खेत्तावीचियमरणे कालावीचियमरणे भवावीचियसरणे भावावी-|| चियमरणे । दवावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चविहे पण्णत्ते, तंजहा-नेरइयदवावीचियमरणे तिरिक्खजोणियदवावीचियमरणे मणुस्सदवावीचियमरणे देवदराचीचियमरणे, से केणटेणं भंते ! एवं वुच्चइ नेरइयवावीचियमरणे नेरइयदबाबीचियमरणे?, गोयमा! जण्णं नेरइया नेरइए दवे वट्टमाणा जाइंदबाई नेरइयाउयत्ताए गहियाई बद्धाई पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिनिविद्याइं अभिसमन्नागयाई भवंति ताई दवाइं आवीची अणुसमयं निरंतरंमरंतित्तिकट्ट से तेणटेणं गोयमा ! एवं वुच्चइ नेरइयवावीचियमरणे, एवं जाव देवदवावीचियमरणे । खेत्तावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउबिहे Jain Education IOPI For Personal & Private Use Only M ainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy