________________
- AAKIL५या.
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
CHROUGUSARAS
॥६१३॥
जत्थ णं भंते ! एगे धम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकायप्पएसा ओगाढा ?, नत्थि |१३ शतके एकोवि, केवतिया अहम्मत्थिकायप्पएसा ओगाढा ?, एक्को, केवतिया आगासत्थिकाय?, एको, केवतिया है
अस्तिकायजीवत्थि०१, अणंता, केवतिया पोग्गलत्थि०१, अणंता, केवतिया अद्धासमया ?, सिय ओगाढा सिय नो
* तत्प्रदेशावओगाढा जइ ओगाढा अणंता । जत्थ णं भंते ! एगे अहम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्म
|| गाहः सू थि, एको, केवतिया अहम्मत्थि०१, नस्थि एकोवि, सेसं जहा धम्मत्थिकायस्स। जत्थ णं भंते ! एगे आ-|
४८३ गासत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय?, सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा कायानांपएको, एवं अहम्मत्थिकायपएसावि, केवइया आगासत्थिकाय?, नथि एकोवि, केवतिया जीवत्थि०१, रस्परावगा. सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा अणंता, एवं जाव अडासमया । जत्थ णं भंते ! एगे जीवथिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि.?, एको, एवं अहम्मत्थिकाय०, एवं आगासत्थिकायपएसावि, केवतिया जीवत्थि०१, अणंता, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते !एगे पोग्गलत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय?, एवं जहा जीवत्थिकायपएसे तहेव निरवसेसं । जत्थ णं भंते ! दो पोग्गलत्थिकायपदेसा ओगाढा तत्थ केवतिया धम्मत्थिकाय?, सिय एको सिय दोन्नि, एवं अहम्मत्थि
ता॥६१३॥ कायस्सवि, एवं आगासत्थिकायस्सवि, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते ! तिन्नि पोग्गलत्थि० तत्थ केवइया धम्मत्थिकाय?, सिय एक्को सिय दोन्नि सिय तिन्नि, एवं अहम्मत्थिकायस्सवि, एवं आगा
K
ARISM
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org