SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६१०॥ परट्ठाणए आदिल्लएहिं तिहिं असंखेजेहिं भाणियां, पच्छिल्लएस अनंता भाणियवा, जाव अद्धासमयोत्ति, | जाव केवतिएहिं अद्धासमएहिं पुढे ?, नत्थि एक्केणवि ॥ ० 'एगे भंते ! धम्मत्थिकायप्पएसे' इत्यादि, 'जहन्नपए तिहिं'ति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्ति| कायादिप्रदेशस्यातिस्तो कैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्रायं, इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत | एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उसपर छहिं'ति विवक्षितस्यैक उपर्युकोऽधस्तनश्चत्वारो दिक्षु इत्येवं षड्तिरिदं च प्रतरमध्ये, स्थापना च- ००० । 'जहन्नपदे चउहिं'ति धर्मास्तिकायप्रदेशो जघन्य| पदेऽधर्मास्तिकायप्रदे शैश्चतुर्भिः स्पृष्ट इति, कथं ?, तथैव त्रयः, चतुर्थस्तु धर्मास्तिकायप्रेदशस्थानस्थित एवेति, उत्कृ|ष्टपदे सप्तभिरिति, कथं ?, षड् दिषट्के, सप्तमस्तु धर्मास्तिकाय प्रदेशस्थ एवेति २, आकाशप्रदेशैः सप्तभिरेव, [लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३, 'केवतिएहिं जीवत्थिकाए' इत्यादि 'अणतेहिं'ति अनन्तैरनन्त| जीवसम्बन्धिनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकाय प्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति ४, एवं पुद्गलास्तिकाय प्रदेशैरपि ५, 'केवतिएहिं अडासमए हिं' इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः स्यान्नेति, 'जइ पुढे नियमं अनंतेहिं ति अनादित्वादद्धासमयानां अथवा वर्त्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्य - | नन्ता एवं समया इत्यनन्तैस्तैः स्पृष्ट इत्युच्यत इति ६ ॥ अधर्मास्तिकाय प्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धर्मास्तिकाय| प्रदेश स्पर्शनानुसारेणावसेया ६ । 'एंगे भंते ! आगासत्धिकाय एसे' इत्यादि, 'सिय पुट्ठे'त्ति लोकमाश्रित्य 'सिय Jain Education International For Personal & Private Use Only १३ शतके ४ उद्देशः अस्तिकायतत्प्रदेश स्पर्शना सू ४८२ ॥६१०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy