SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ सबखुड्डागा। संखेजविस्थडा मज्झिमा उ सेसा असंखेजा ॥१॥ [यानि सर्वक्षुल्लानि भवनानि तानि जम्बूद्वीपसमानि भवन्ति मध्यमानि सङ्ख्येयविस्तृतानि शेषाणि त्वसङ्ख्येयविस्तृतानि ॥ १॥]" इति, 'दोहिवि वेदेहिं उववजंति'त्ति द्वयोरपि स्त्रीपुवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात् , 'असण्णी उबद्दति'त्ति असुरादीशानान्तदेवानामसज्ञिध्वपि पृथिव्यादिषूत्पादात् , 'ओहिनाणी ओहिदंसणी यन उबटुंति'त्ति असुराशुद्धत्तानां तीर्थकरादित्वालाभात् तीर्थकरादीनामेवावधिमतामुद्वत्तेः, 'पण्णत्तएम तहेव'त्ति 'प्रज्ञप्तकेषु' प्रज्ञप्तपदोपलक्षितगमाधीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके । 'कोहकसाई'इत्यादि, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं 'सिय अत्थी'|त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेजा लोभकसाई पन्नत्त'त्ति, 'तिसुवि गमएसु चत्तारि लेसाओ भाणियवाओ'त्ति 'उववजंति उच्चदंति पन्नत्ता'इत्येवलक्षणेषु त्रिष्वपि गमेषु चतम्रो लेश्यास्तेजोलेश्यान्ता भणितव्याः, एता एव हि असुरकुमारादीनां भवन्तीति, 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा-"चउसही असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥१॥ दीवदिसाउदहीणं विजुकुमारिंदथणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सा ॥२॥" [[असुराणां चतुःषष्टिर्नागकुमाराणां चतुरशीतिर्भवन्ति द्वासप्ततिः कनकानां षण्णवतिर्वायुकुमाराणाम् ॥१॥ द्वीपदिग्उदधिविद्युत्कुमारेन्द्रस्तनिताग्नीनां युगलानां प्रत्येकं षट्सप्ततिर्लक्षाः ॥२॥] इति॥ व्यन्तरसूत्रे 'संखेजवित्थड'त्ति, इह गाथा-"जंबुद्दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मझिमगा ॥१॥" Jain Education A llonal For Personal & Private Use Only ||w.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy