SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ||६००॥ दिति, 'णाणत्तं लेसासु लेसाओ जहा पढमसए' त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु | भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं - "काऊ दोसु तइयाइ मीसिया नीलिया चउत्थीए । | पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥” [द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीला पञ्चम्यां मिश्रा | कृष्णा ततः परमकृष्णा ॥ १ ॥ ] इति 'नवरं ओहिनाणी ओहिदंसणी यन उववज्रंति'त्ति, कस्मात् ?, उच्यते, ते हि प्रायस्तीर्थकरा एंव, ते च चतुर्थ्या उद्वृत्ता नोत्पद्यन्त इति, 'जाव अपट्टाणे'त्ति इह यावत्करणात् 'काले | महाकाले रोरुए महारोरुए' त्ति दृश्यम्, इह च मध्यम एव सङ्ख्येयविस्तृत इति, 'नवरं तिसु णाणेसु न उववज्जंति न उच्छति'त्ति सम्यक्त्वस्वष्टानामेव तत्रोत्पादात् तत उद्वर्त्तनाच्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्त्तन्त इति 'पन्नत्तासु तहेव अस्थि'त्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैव - प्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे अभिनिबोधिकादिज्ञानत्रयभावादिति ॥ अथ रत्नप्रभादिनारक वक्तव्यतामेव सम्यग्दृष्ट्यादीनाश्रित्याह - 'इमीसे ण' मित्यादि, 'नो सम्मामिच्छादिट्ठी उववजंति'त्ति "न सम्ममिच्छो कुणइ काल" [ सम्यग्मिथ्यादृग् न करोति कालम् ] मिति वचनात् मिश्रहष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रदृष्टयः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेर| इएहिं अविरहिया विरहिया व'त्ति कादाचित्कत्वेन तेषां विरह संम्भवादिति ॥ अथ नारक वक्तव्यतामेव भज्ञयन्तरेणाह - | 'से नूण' मित्यादि, 'लेसट्ठाणेसु'त्ति लेश्याभेदेषु 'संकिलिस्समाणेसु'त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमद्दत्ति Jain Education International For Personal & Private Use Only १२ शतके १० उद्देशः रत्नप्रभादि षूत्पादः लेश्याश्च सू ४७२ ॥६८०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy