________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
||६००॥
दिति, 'णाणत्तं लेसासु लेसाओ जहा पढमसए' त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु | भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं - "काऊ दोसु तइयाइ मीसिया नीलिया चउत्थीए । | पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥” [द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीला पञ्चम्यां मिश्रा | कृष्णा ततः परमकृष्णा ॥ १ ॥ ] इति 'नवरं ओहिनाणी ओहिदंसणी यन उववज्रंति'त्ति, कस्मात् ?, उच्यते, ते हि प्रायस्तीर्थकरा एंव, ते च चतुर्थ्या उद्वृत्ता नोत्पद्यन्त इति, 'जाव अपट्टाणे'त्ति इह यावत्करणात् 'काले | महाकाले रोरुए महारोरुए' त्ति दृश्यम्, इह च मध्यम एव सङ्ख्येयविस्तृत इति, 'नवरं तिसु णाणेसु न उववज्जंति न उच्छति'त्ति सम्यक्त्वस्वष्टानामेव तत्रोत्पादात् तत उद्वर्त्तनाच्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्त्तन्त इति 'पन्नत्तासु तहेव अस्थि'त्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैव - प्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे अभिनिबोधिकादिज्ञानत्रयभावादिति ॥ अथ रत्नप्रभादिनारक वक्तव्यतामेव सम्यग्दृष्ट्यादीनाश्रित्याह - 'इमीसे ण' मित्यादि, 'नो सम्मामिच्छादिट्ठी उववजंति'त्ति "न सम्ममिच्छो कुणइ काल" [ सम्यग्मिथ्यादृग् न करोति कालम् ] मिति वचनात् मिश्रहष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रदृष्टयः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेर| इएहिं अविरहिया विरहिया व'त्ति कादाचित्कत्वेन तेषां विरह संम्भवादिति ॥ अथ नारक वक्तव्यतामेव भज्ञयन्तरेणाह - | 'से नूण' मित्यादि, 'लेसट्ठाणेसु'त्ति लेश्याभेदेषु 'संकिलिस्समाणेसु'त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमद्दत्ति
Jain Education International
For Personal & Private Use Only
१२ शतके १० उद्देशः रत्नप्रभादि
षूत्पादः लेश्याश्च
सू ४७२
॥६८०॥
www.jainelibrary.org