________________
सू४६९
व्याख्या
गर्भार्थ इति ॥ अमुमेवार्थ दण्डके निरूपयन्नाह-आये'त्यादि, नारकाणां 'आत्मा' आत्मस्वरूपं ज्ञानं उतान्यन्नारकाणां १२ शतके प्रज्ञप्तिः ज्ञानं ? तेभ्यो व्यतिरिक्तमित्यर्थः इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्याज्ज्ञानं सम्यग्दर्शनभावात् स्यादज्ञानं ४१० उद्देशः अभयदेवी- है मिथ्यादर्शनभावात् , ज्ञानं पुनः 'सेत्ति तन्नारकसम्बन्धि आत्मा न तद्व्यतिरिक्तमित्यर्थः॥'आया भंते! पुढविक्काइयाण'
रत्नप्रभाधः या वृत्तिः२|| | मित्यादि, 'आत्मा' आत्मस्वरूपमज्ञानमुतान्यत्तत्तेषां ?, उत्तरं तु-आत्मा तेषामज्ञानरूपो नान्यत्तत्तेभ्य इति भावार्थः।
ण्वाद्याश्रिएवं दर्शनसूत्राण्यपि, नवरं सम्यग्दृष्टिमिथ्यादृष्ट्योदर्शनस्याविशिष्टत्वादात्मा दर्शनं दर्शनमध्यात्मैवेति वाच्यं, यत्र हि धर्मे
ता भङ्गाः ॥५९२॥
विपर्ययो नास्ति तत्र नियम एवोपनीयते न व्यभिचारो, यथेहैव दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारो नियमश्च| यथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति ॥ | आया भंते ! रयणप्पभापु० अन्ना रयणप्पभा पुढवी!, गोयमा! रयणप्पभा सिय आया सिय नो आया| सिय अवत्तवं आयाति य नो आयाइ य, से केणढणं भंते ! एवं वुच्चइ रयणप्पभा पुढवी सिय आया सिय नो आया सिय अवत्तवं आतातिय नो आतातिय ?, गोयमा ! अप्पणो आदिढे आया परस्स आदिढे नो आया तदुभयस्स आदिट्टे अवत्तवं रयणप्पभा पुढवी आयातिय नो आयाति य से तेणटेणं तं चेव जाव नो आयातिय । आया भंते ! सक्करप्पभा पुढवी जहा रयणप्पभा पुढवी तहा सक्करप्पभाएवि एवं जाव|G अहे सत्तमा । आया भंते ! सोहम्मकप्पे पुच्छा, गोयमा ! सोहम्मे कप्पे सिय आया सिय नो आया जाव ॥५९२॥ नो आयाति य, से केणटेणं भंते ! जाव नो आयातिय ?, गोयमा ! अप्पणो आइडे आया परस्स आइहे ||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org