SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५९१॥ Jain Educatio | तस्स नाणाया नियमं अस्थि'त्ति ज्ञानं विना चारित्रस्याभावादिति २, तथा 'णाणायेत्यादि अस्यार्थः -यस्य ज्ञानात्मा | तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्यादृश इवेति ३॥ अथ दर्शनात्मना सह द्वे चिन्त्येते - 'जस्स दंसणाये' त्यादि, भावना चास्य-यस्य दर्शनात्मा | तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति ?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य च वीर्यात्मा तस्य दर्शना| त्माऽस्त्वेव संसारिणामिवेति २ ॥ अथान्तिमपदयोर्योजना - 'जस्स चरित्ते 'त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽ - | स्त्येव, वीर्य विना चारित्रस्याभावात् यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामि| वेति ॥ अधुनैषामेवात्मनामल्पबहुत्वमुच्यते - 'सवत्थोवाओ चरितायाओ'त्ति चारित्रिणां सङ्ख्यातत्वात् 'णाणा| याओ अनंतगुणाओ त्ति सिद्धादीनां सम्यग्दृशां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अनंतगुणाओ'त्ति सिद्धेभ्यः | कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओ'त्ति अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः ' वीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, 'उवओगदद्वियदसणायाओ तिण्णिवि तुल्लाओ विसेसाहियाओ' त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् वीर्यात्मभ्यः सकाशा| दुपयोगढव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, ते च वीर्यात्मभ्यः ional For Personal & Private Use Only GAGAGAGAGAGG १२ शतके १० उद्देशः द्रव्यात्मा द्याः सू ४६७ ज्ञानादिभे दाभेदः सू ४६८ ॥५९१॥ ww.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy