________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५९१॥
Jain Educatio
| तस्स नाणाया नियमं अस्थि'त्ति ज्ञानं विना चारित्रस्याभावादिति २, तथा 'णाणायेत्यादि अस्यार्थः -यस्य ज्ञानात्मा | तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्यादृश इवेति ३॥ अथ दर्शनात्मना सह द्वे चिन्त्येते - 'जस्स दंसणाये' त्यादि, भावना चास्य-यस्य दर्शनात्मा | तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति ?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य च वीर्यात्मा तस्य दर्शना| त्माऽस्त्वेव संसारिणामिवेति २ ॥ अथान्तिमपदयोर्योजना - 'जस्स चरित्ते 'त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽ - | स्त्येव, वीर्य विना चारित्रस्याभावात् यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामि| वेति ॥ अधुनैषामेवात्मनामल्पबहुत्वमुच्यते - 'सवत्थोवाओ चरितायाओ'त्ति चारित्रिणां सङ्ख्यातत्वात् 'णाणा| याओ अनंतगुणाओ त्ति सिद्धादीनां सम्यग्दृशां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अनंतगुणाओ'त्ति सिद्धेभ्यः | कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओ'त्ति अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः ' वीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, 'उवओगदद्वियदसणायाओ तिण्णिवि तुल्लाओ विसेसाहियाओ' त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् वीर्यात्मभ्यः सकाशा| दुपयोगढव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, ते च वीर्यात्मभ्यः
ional
For Personal & Private Use Only
GAGAGAGAGAGG
१२ शतके
१० उद्देशः
द्रव्यात्मा
द्याः सू ४६७ ज्ञानादिभे
दाभेदः
सू ४६८
॥५९१॥
ww.jainelibrary.org