________________
SHOCALS
व्याख्या-18 द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥१॥ ज्ञानं सम्यग्र-18 १२ शतके
प्रज्ञप्तिः टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२॥" इति ॥ एवमष्टधाऽऽत्मानं १० उदेशः अभयदेवी- प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तदर्शयितुमाह-'जस्स 'मित्यादि,
द्रव्यात्माया वृत्तिः इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीव-18
विद्या सू४६७
ज्ञानादिभे॥५८॥ त्वमित्यर्थः तस्य कषायात्मा 'स्यादस्ति' कदाचिदस्ति सकषायावस्थायां 'स्यान्नास्ति' कदाचिन्नास्ति क्षीणोपशान्तकषा- दाभेदः
यावस्थायां, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभा- सू ४६८ वादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा 8 | तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात् , एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह–'एवं जहा द्वि| याये'त्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाद्रव्यात्मा, एतयोः ४ परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाज्जीवानां, एतदेवाह|'जस्स दवियायेत्यादि । तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स वियाया| | नियमं अत्थि'त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृष्टीनां स्यान्नास्ति यथा मिथ्यादृष्टी
नामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दयियाया तस्स दंसदाणाया नियमं अत्थि'त्ति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स द्वियाया नियमं अत्थि'त्ति यथा
O CIOLOG
॥५८९||
Jain Education International
For Personal & Private Use Only
www.janelibrary.org