________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५८८ ॥
य दोवि परोप्परं भइयवाओ, जहा कसायाया य जोगाया य तहा कसायाया य वीरियाया य भाणि यवाओ, एवं जहा कसायायाए वत्तवया भणिया तहा जोगाथाएवि उवरिमाहिं समं भाणियचाओ । जहा द्वियायाए वत्तवया भणिया तहा उवयोगायाएव उवरिल्लाहिं समं भाणियवा । जस्स नाणाया तस्स दंसणाया नियमं अत्थि जस्स पुण दंसणाया तस्स णाणाया भयणाए, जस्स नाणाया तस्स चरित्ताया सिय अत्थि सिय नत्थि जस्स पुण चरिताया तस्स नाणाया नियमं अत्थि, णाणाया बीरियाया दोवि परोप्परं भयणाए । जस्स दंसणाया तस्स उवरिमाओ दोवि भयणाए, जस्स पुण ताओ तस्स दंसणाया नियमं अस्थि । जस्स चरिताया तस्स वीरियाया नियमं अस्थि जस्स पुण वीरियाया तस्स चरित्ताया सिय अत्थि सिय नत्थि ॥ एयासि णं भंते ! दवियायाणं कसायायाणं जाव वीरियायाण य कयरे २ जाव विसेसा० ? गोयमा ! सवत्थोवाओ चरितायाओ नाणायाओ अनंतगुणाओ कसायाओ अनंत जोगायाओ वि० वीरियायाओवि उवयोगदवियदसणायाओ तिन्निवि तुल्लाओ वि० ॥ ( सूत्रं ४६७ ) आया भंते! नाणे अन्नाणे ?, गोयमा ! आया सिय नाणे सिय अन्नाणे णाणे पुण नियमं आया ॥ आया भंते ! नेरइयाणं नाणे अन्ने नेरइयाणं नाणे ? गोयमा ! आया नेरइयाणं सिय नाणे सिय अन्नाणे नाणे पुण से नियमं आया एवं जाव थणियकुमाराणं, आया भंते ! पुढवि० अन्नाणे अन्ने पुढविकाइयाणं अन्नाणे ? गोयमा ! आया पुढविकाइयाणं नियमं अन्नाणे अन्नाणेवि नियमं आया, एवं जाव वणस्सइका०, बेइंद्रिय
Jain Education International
For Personal & Private Use Only
१२ शतके १० उद्देशः द्रव्यात्मा
द्याःसू ४६७ ज्ञानादिभे
दाभेदः
सू ४६८
॥५८८ ॥
www.jainelibrary.org