________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५८४ ॥
पुच्छा, गोयमा ! नो नेरइएसु उववज्जेज्जा नो तिरि० नो मणु० देवेसु उववज्जंति, जइ देवेसु उववज्जंति किं भवणवासि पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववजंति नो वाणमंतर० नो जोइसिय० वेमाणियदेवेसु | उववज्जंति, सधेसु बेमाणिएसु उववज्जंति जाव सङ्घट्टसिद्ध अणुत्तरोववाइएस जाव उववज्जंति, अत्थेगइया सिज्झति जाव अंत करेंति । देवाधिदेवा अणंतरं उङ्घट्टित्ता कहिं गच्छति कहिं उववजंति ?, गोयमा ! सिज्यंति जाव अंतं करेंति । भावदेवा णं भंते ! अनंतरं उहित्ता पुच्छा जहा वर्षांतीए असुरकुमाराणं उच्चट्टणा तहा भाणियन्वा ॥ भवियदच्वदेवे णं भंते ! भवियदवदेवेत्ति कालओ केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उक्कोसेणं तिन्नि पलिओ माई, एवं जहेव ठिई सच्चैव संचिट्टणावि जाव भावदेवस्स, नवरं धम्मदेवस्सं जह० एकं समयं उक्कोसेणं देसूणा पुचकोडी | भवियदवदेवस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा । जह० दसवाससहस्साइं अंतोमुहुत्तमन्भहियाएं उक्कोसेणं अनंतं कालं वणस्सइकालो । नरदेवाणं पुच्छा, गोयमा ! जहन्नेणं सातिरेगं सागरोवमं उक्कोसेणं अनंतं कालं अवडं पोग्गलपरियहं देसूणं । धम्मदेवस्स णं पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुत्तं उक्कोसेणं अनंतं कालं जाव अवहूं पोग्गलपरिय देसूणं । देवाधिदेवाणं पुच्छा, गोयमा ! नत्थि अंतरं । भावदेवस्स णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं | उक्कोसेणं अणतं कालं वणस्सकालो | एएसि णं भंते । भवियदवदेवाणं नरदेवाणं जाव भावदेवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा नरदेवा देवाधिदेवा संखेज्जगुणा धम्मदेवा संखेज्जगुणा
Jain Education International
For Personal & Private Use Only
१२ शतके ९ उद्देशः भव्यद्रव्यदेवादिस्थितिवैक्रियो द्वर्त्तनान्तराल्पबहुत्वानि सू
४६३-४६५
॥५८४ ॥
www.jainelibrary.org