________________
2345454643
गोयमा ! जहन्नेणं सत्त वाससयाई उक्कोसेणं चउरासीई पुश्वसयसहस्साई, धम्मदेवाणं मंते ! पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुषकोडी, देवाधिदेवाणं पुच्छा गोयमा ! जहन्नेणं बावत्तरिं वासाई उकोसेणं चउरासीई पुषसयसहस्साई, मावदेवाणं पुच्छा गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ॥ (सूत्रं ४६३)॥ भक्यिदवदेवा णं भंते ! किं एगत्तं पम् विउवित्तए पुहुर्त पभू विउवित्तए !, गोयमा ! एगपि पभू विउवित्तए पुहत्तंपि पभू विउवित्तए, एमत्तं विउच्चमाणे एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहुत्तं विउवमाणे एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा ताई संखेजाणि वा असंखेज्जाणि वा संबद्धवाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि का विउर्वति विउवित्ता तओ पच्छा अप्पणो जहिच्छियाई कजाई करेंति, एवं नरदेवावि, एवं धम्मदेवावि, देवाधिदेवाणं पुच्छा, गोयमा ! एगसंपि पभू विउवित्तए पुहुरापि पभू विषवित्तए नो चेकणं संपत्तीए विजविसु वा विउर्षिति वा वा विउविस्संति वा । भावदेवाणं पुच्छा जहा भवियदवदेवा ॥ (सूत्रं ४६४) भवियवदेवाणं भंते ! अर्णतरं उच्चट्टित्ता कहिं गच्छति ? कहिं उववजंति ? किनेरइएK उववजति ? जाव देवेसु उववज्जति १, गोयमा ! नो नेरइएसु उववजति नो तिरि० नो मणु० देवेसु उववजति, जइ देवेसु उववजंति सचदेवेसु उववजंति जाव सबट्टसिद्धत्ति । नरदेवा णं भंते ! अणंतरं उच्चहित्ता पुच्छा, गोयमा! नेरइएसु उववजंति नो तिरि० नो मणुकणो देवेसु उववजंति, जानेरइएसु उववजंति०,सत्तमुवि पुढवीसउववज्जति । धम्मदेवाणं भंते । अणंतरं
44CLOCK44444
U
ainelibrary.org
Jain Educatio
n
al
For Personal & Private Use Only