SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ व्याख्या 'कइ ण'मित्यादि, 'नरगत्ताए'त्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असईति असकृद्-अनेकशः 'अदुव'त्ति प्रज्ञप्तिः अथवा 'अणंतखुत्तो'त्ति अनन्तकृत्वः-अनन्तवारान् 'असंखेजेसु पुढविकाइयावाससयसहस्सेसु'त्ति इहासङ्ख्याअभयदेवी-& तेषु पृथिवीकायिकावासेषु एतावतैव सिद्धेर्यच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थ, नवरं तेइंदिएसु'इत्यादि त्रीया वृत्तिः२न्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः 'नो चेव णं देवीत्ताए'त्ति ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्नेतिकृत्वा 'नो चेव णं देवीत्ताए' इत्युक्तं 'नो चेव णं देवत्ताए दे॥५८१॥ वीत्ताए वत्ति अनुत्तरविमानेष्वनन्तकृत्वो देवा नोत्पद्यन्ते देव्यश्च सर्वथैवेति 'नो चेव 'मित्याद्युक्तमिति, 'अरित्ताए'त्ति सामान्यतः शत्रुभावेन 'वेरियत्ताए'ति वैरिकः-शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताए'त्ति मारकतया 'वहगत्ताए'त्ति व्यधकतया ताडकतयेत्यर्थः 'पडिणीयत्ताए'त्ति प्रत्यनीकतया-कार्योपघातकतया 'पञ्चामित्तत्ताए'त्ति अमित्रसहायतया 'दासत्ताए'त्ति गृहदासीपुत्रतया 'पेसत्ताए'त्ति प्रेष्यतया आदेश्यतया 'भयगत्ताए'त्ति भृतकतया दुष्कालादौ पोषिततया 'भाइल्लगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसत्ताए'त्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया 'सीसत्ताए'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतयेति ॥ द्वादशशते सप्तमः ॥ १२-७॥ १२ शतके | ७ उद्देशः नरकादितया सर्वेषामनन्तकृत्व उत्पादः | सू ४५८ अनुत्तरविमानकमारादिषु पुनर्नेतिकृादन व विशेष इत्यर्थः ना नाथे, नवरं 'तेइंदिएमइ हहासङ्ख्या ve ॥५८॥ सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भङ्गयन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्तेणं कालेणं तेणं समएणं जाव एवं वयासी-देवेणं भंते ! महड्डीए जाव महेसक्खे अणंतरं चयं चइत्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy