________________
ना देवी कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोबगरणाई अप्पणोवि य णं चंदे जोइसिंदे! जोइसराया सोमे कंते सुभए पियदसणे सुरूवे से तेणद्वेणं जाव ससी ॥ (सून ४५४) से केण?णं भंते! एवं वुच्चइ-सूरे आइच्चे सूरे०२१, गोयमा! सूरादिया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणटेणं जाव आइच्चे०२॥ (सूत्रं ४५५) |'सेकेण'मित्यादि, 'मियंकेत्ति मृगचिह्नत्वात् मृगाङ्के विमानेऽधिकरणभूते 'सोमेत्तिसौम्यः' अरौद्राकारो नीरोगो वा 'कते'त्ति कान्तियोगात् 'सुभएत्ति सुभगः-सौभाग्ययुक्तत्वाबल्लभो जनस्य 'पियदसणे'त्ति प्रेमकारिदर्शनः, कस्मादेवम् ? अत आह-सुरूपः 'से तेण'मित्यादि अथ तेन कारणेनोच्यते 'ससी'ति सह श्रिया वर्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् ॥ अथादित्यशब्दस्यान्वर्थाभिधानायाह
'सेकेण'मित्यादि, 'सूराईय'त्ति सूरः आदिः-प्रथमो येषां ते सूरादिकाः, के ? इत्याह-समयाइ वत्ति समया:-अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि-सूर्योदयमवधिं कृत्वाऽहोरात्रारम्भकः समयो गण्यते आवलिका मुहूदियश्चेति 'से तेण'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौ अहोरात्रसमयादीनां भव आदित्य इति व्युत्पत्तेः, त्यप्रत्ययश्चेहार्षत्वादिति ॥ अथ तयोरेवाग्रमहिष्यादिदर्शनायाह___ चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पण्णत्ताओ जहा दसमसए जाव णो चेव णं मेहुणवत्तियं । सूरस्सवि तहेव । चंदमसूरिया णं भंते ! जोइसिंदा जोइसरायाणो केरिसए काम
Jain Education DASI
For Personal & Private Use Only
MMM.jainelibrary.org