________________
व्याख्या- चित्त"ति [ यत्स्थिरमध्यवसानं तझ्यानं यच्चलं तच्चित्तम् ॥] 'आसासणय'त्ति आशंसनं-मम पुत्रस्य शिष्यस्य वा इद- १२ शतके प्रज्ञप्तिः शामिदं च भूयादित्यादिरूपा आशीः 'पत्थणय'त्ति प्रार्थन-परं प्रतीष्टार्थयाचा 'लालप्पणय'त्ति प्रार्थनमेव भृशं लपनतः 8 ५ उद्देशः अभयदेवी
|'कामास'त्ति शब्दरूपप्राप्तिसम्भावना 'भोगास'त्ति गन्धादिप्राप्तिसम्भावना 'जीवितासत्ति जीवितव्यप्राप्तिसम्भा- पापस्थान या वृत्तिः२
|वना, 'मरणास'त्ति कस्याञ्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च क्वचिन्न दृश्यते, 'नंदिरागे'त्ति समृद्धौ सत्यां | वर्णादिः वि
रागो-हर्षो नन्दिरागः, 'पेजेत्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसे'त्ति अप्रीतिः कलहः-इह प्रेमहासादिप्रभवं युद्धं, याव-18 ॥५७३॥
है रमणप्रभृ
तिवर्णादिः करणात् 'अन्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामो से'त्ति दृश्यम् ॥ अथोक्तानामेवाष्टादशानां प्राणातिपा
सू ४४९तादिकानां पापस्थानानां ये विपर्ययास्तेषां स्वरूपाभिधानायाह-'अहे'त्यादि, 'अवन्नेत्ति वधादिविरमणानि जीवो
४५० |पयोगस्वरूपाणि जीवोपयोगश्चामूर्तोऽमूर्तत्वाच्च तस्य वधादिविरमणानाममूर्तत्वं तस्माच्चावर्णादित्वमिति ॥ जीवस्व ४ रूपविशेषमेवाधिकृत्याह-उप्पत्तिय'त्ति उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः प्रयोजनमस्याः? |सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'त्ति | विनयो-गुरुशुश्रुषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, कम्मय'त्ति अनाचार्य कर्म साचार्यकं शिल्पं कादाचित्कं
वा कर्म शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय'त्ति परिः-समन्तानमनं परिणामः- ॥५७३॥ |सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः स कारणं यस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् ॥ जीवधर्माधिकारादधग्रहादिसूत्र कादिसूत्रं च, अमूताधिकारादवकाशान्तर
SANSAR
dain Education International
For Personal & Private Use Only
www.jainelibrary.org