________________
व्याख्या- तदचरित्रं चेति चरित्राचरित्रं-संयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः, दानादिलब्धयस्तु पञ्च-eleशतके प्रज्ञप्तिः प्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इह च सकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, सच
उद्देशः२ अभयदेवी
वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति, तथा इन्द्रियाणां-स्पर्शनादीनां मतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियाया वृत्तिः
| दिजातिनामकर्मोदयनियमितकमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः।। नि गत्यादी ॥३५०॥ | अथ ज्ञानलब्धेर्विपर्ययभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह-'अन्नाणलद्धी'त्यादि ॥'सम्मइंसणे'त्यादि, इह स- सू३२०
म्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणुवेदनोपशमश्क्षयरक्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्व|दलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिथ्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ॥ 'सामाइयचरित्तलद्धि'त्ति सामायिक-सावद्ययोगविरतिरूपं एतदेव चरित्रं सामायिकचरित्रं तस्य लब्धिः सामायिकचरित्रलब्धिः, सामायिकचरित्रं च द्विधा-इत्वरं यावत्कथितं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकं तु यावजीविकं, तच्च मध्यमवैदेहिकतीर्थङ्करतीर्थान्तर्गतसाधू| नामवसेयं, तेषामुपस्थापनाया अभावात् , नन्वितरस्यापि यावजीवितया प्रतिज्ञानात् तस्यैव चोपस्थापनायां परित्या
गात् कथं न प्रतिज्ञालोपः, अत्रोच्यते, अतिचाराभावात् , तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य ट्रा शुख्यन्तरापादनेन सज्ञामात्रविशेषादिति । 'छेओवट्ठावणियचरित्तलद्धि'त्ति छेदे-प्राक्तनसंयमस्य व्यवच्छेदे सति | यदुपस्थापनीयं-साधावारोपणीयं सच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमन
॥३५
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org