________________
११ शतके ११ उद्देश: महाबलगभजन्मादि सू ४२८
व्याख्या
चिय'त्ति परिकर्मितं यत् क्षौमिक दुकूलं-कार्यासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः-शाटकः स प्रतिच्छादनंप्रज्ञप्तिः अभयदेवी
४ आच्छादनं यस्य तत्तथा तत्र 'सुविरइयरयत्ताणे' सुष्ठु विरचितं-रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां या वृत्तिः२६
यस्मिंस्तत्तथा तत्र 'रत्तंसुयसंवुए' रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते 'आइणगरूयबूरनवणीयतूल
फासे' आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रूतं च-कर्पासपक्ष्म बूरं च-वनस्पतिविशेषः ॥५४॥ नवचीतं च-रक्षणं तूलश्च-अर्कतूल इति द्वन्द्वस्तत एषामिव स्पर्शो यस्य तत्तथा तत्र 'सुगंधवरकुसुमचुन्नसयणो
वयारकलिए'त्ति सुगन्धीनि यानि वरकुसुमानि चूर्णा एतन्यतिरिक्ततथाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तत्र 'अद्धरत्तकालसमयंसित्ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयः स चान४ र्द्धरात्रिरूपोऽपि भवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपः कालसमयोऽर्द्धरात्रकालसमयस्तत्र 'सुत्तजागर'त्ति |
नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति ?-'ओहीरमाणी'त्ति प्रचलायमाना, ओरालादिविशेषणानि पूर्ववत् 'सुविणे'त्ति स्वप्रक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिजपेच्छणिज्ज' हारादय इव पाण्डुरतरः-अतिशक्तः उरुः-विस्तीर्णो रमणीयो-रम्योऽत एव प्रेक्षणीयश्च-दर्शनीयो यः स तथा तम्, इह च रजतमहाशेलो वैतात्य इति, 'थिरलट्टपउट्टवद्दपीवरससिलिट्रविसिट्टतिक्खदाढाविडंबियमुह स्थिरी-अप्रकम्पी
लष्टी-मनोज्ञो प्रकोष्ठौ-कापूरातनभागी यस्य स तथा तं वृत्ता-वर्तुलाः पीवरा:-स्थूलाः सुश्लिष्टा-अविशवराः विशिरा-घराः तीक्ष्णादिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितं मुखं यस्य स तथा ततः कर्मधारयोऽतस्तं 'परिकम्सियज
॥५४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org