________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२/
११ शतके |११ उद्देश: महाबलगभजन्मादि सू४२८
॥५३॥
लेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गन्भस्स हियं मितं पत्थं गन्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीय दोहला ववगयरोगमोहभयपरित्तासा तं गम्भं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवण्हं| मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिकंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया । तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं वद्धावेंति जएणं विजएणं वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती पियट्टयाए पियं निवेदेमो पियं भे भवउ । तए णं से बले राया अंगपडियारियाणं अंतियं एयमढे सोचा निसम्म हहतुट्ठ जाव धाराहयणीव जावरोमकूवे तासिं अंगपडियारियाणं |मउडवलं जहामालियं ओमोयं दलयति २ सेतं रययामयं विमलसलिलपुन्नं भिंगारं च गिण्हइ गिण्हित्ता मत्थए धोवइ मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलयित्ता सक्कारेति सम्माणेति (सूत्रं ४२८)॥ अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह–'अस्थि ण'मित्यादि, 'खये'त्ति
॥५३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org