________________
लक्खणपाढगे एवं वयासी - एबमेयं देवाणुप्पिया ! जाव से जहेयं तुम्भे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छइ तं० त्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइम साइम पुष्पवत्थगंध मल्लालंकारेणं सकारेति संमाणेति सक्कारेता संमाणेत्ता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसज्जेति पडिविसज्जेत्ता सीहासणाओ अन्भुट्ठे सी० अन्भुट्ठेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावलीं देवीं ताहिं इठ्ठाहिं कंताहिं जाव संलवमाणे संलवमाणे एवं वयासी एवं खलु देवाणुपिया ! सुविणसत्थं| सिवायालीसं सुविणा तीसं महासुविणा बावत्तरि सङ्घसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चैव जाच अन्नयरं एगं महासुविणं पासित्ता णं पडिवुज्झंति, इमे य णं तुमे देवाणुप्पिए ! एगे | महासुविणे दिट्ठे तं ओराले तुमे देवी! सुविणे दिट्ठे जाव रज्जवई राया भविस्सह अणगारे वा भावियप्पा, तं ओराले गं तुमे देवी ! सुविणे दिट्ठे जाव दिट्ठेत्तिकट्टु पभावतिं देविं ताहिं इट्ठाहिं कंताहिं जाव दोचंपि तचपि अणुबूहइ, तए णं सापभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्ठतुट्ठकरयलजाव एवं वयासीएयमेयं देवाणुप्रिया । जाव तं सुविणं सम्मं पडिच्छति तं सुविणं सम्मं पडिच्छित्ता बलेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्त जाव अग्भुट्ठेति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव | उदागच्छद्द तेणेव उवगच्छित्ता सयं भवणमणुपविट्ठा । तए णं सा पभावती देवी व्हाया कयबलिकम्मा जाव | सवालंकारविभूसिया तं गन्धं गाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइक एहिं नाइकसाएहिं नाइअंबि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org