SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ असंखेज्जासंयोगः स सम्मान मिति । अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह-एस ण'मित्यादि, एषा अनन्तरोक्तोत्सर्पिण्या-||१|| ११ शतके व्याख्याप्रज्ञप्तिः दिका 'अद्धा दोहारच्छेयणेणं'ति द्वौ हारौ-भागौ यत्र छेदने द्विधा वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा ११ उद्देशः अभयदेवी-|| तेन 'जाहे'त्ति यदा तदा समय इति शेषः 'सेत्त'मित्यादि निगमनम् । 'असंखेजाण'मित्यादि, असङ्ख्यातानां सम कायथायुष्का दिकालः या वृत्तिः२ यानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः स समुदयसमि-४ स्थितिः सू तिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसए'त्ति षष्ठशतस्य सप्तमोद्देशके ॥ २६-४२७ पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह-'नेरइयाण'मि-|| त्यादि, 'ठितिपयंति प्रज्ञापनायां चतुर्थ पदं ॥ ___ अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा?, हंता अस्थि, से केणटेणं भंते ! एवं वुचइ अस्थि णं एएसि णं पलिओवमसागरोवमाणं जाव अवचयेति वा ? | एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हथिणागपुरे नाम नगरे होत्था वन्नओ, सह-18 ॥ संबवणे उजाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था वन्नओ, तस्स गं ॥५३५॥ बलस्स रन्नो पभावई नाम देवी होत्था सुकुमाल. वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियघट्टमढे विचित्तउल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy