________________
असंखेज्जासंयोगः स सम्मान
मिति । अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह-एस ण'मित्यादि, एषा अनन्तरोक्तोत्सर्पिण्या-||१|| ११ शतके व्याख्याप्रज्ञप्तिः दिका 'अद्धा दोहारच्छेयणेणं'ति द्वौ हारौ-भागौ यत्र छेदने द्विधा वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा
११ उद्देशः अभयदेवी-|| तेन 'जाहे'त्ति यदा तदा समय इति शेषः 'सेत्त'मित्यादि निगमनम् । 'असंखेजाण'मित्यादि, असङ्ख्यातानां सम
कायथायुष्का
दिकालः या वृत्तिः२ यानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः स समुदयसमि-४ स्थितिः सू
तिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसए'त्ति षष्ठशतस्य सप्तमोद्देशके ॥ २६-४२७ पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह-'नेरइयाण'मि-|| त्यादि, 'ठितिपयंति प्रज्ञापनायां चतुर्थ पदं ॥ ___ अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा?, हंता अस्थि, से केणटेणं भंते ! एवं वुचइ अस्थि णं एएसि णं पलिओवमसागरोवमाणं जाव अवचयेति वा ? |
एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हथिणागपुरे नाम नगरे होत्था वन्नओ, सह-18 ॥ संबवणे उजाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था वन्नओ, तस्स गं
॥५३५॥ बलस्स रन्नो पभावई नाम देवी होत्था सुकुमाल. वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियघट्टमढे विचित्तउल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org