________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
११ शतके १० उद्देशः लोकालोकमहत्ता सू४२१
॥५२५॥
थिकायस्सवित्ति 'नो अधम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसे' इत्येवमधर्मास्तिकायसूत्रं वाच्यमित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्श्वलोकेऽद्धासमयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मास्तिकायदेशादयः ऊर्द्ध लोक एकत्राकाशप्रदेशे सम्भवन्तीति । 'लोगस्स जहा अहोलोगखेत्सलोगस्स एगंमि आगासपएसे'त्ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्राकाशप्रदेशे वाच्यमित्यर्थः, तच्चेदं-लोगस्स णं भंते ! एगंमि आगासपएसे किं जीवा०? पुच्छा गोयमा ! 'नो जीवे'त्यादि प्राग्वत् । 'अहेलोयखेत्तलोए अणंता ॥ वन्नपजव'त्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् ॥ अलोकसूत्रे 'नेवत्थि अगुरुलहुयपज्जवत्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ॥ | लोए णं भंते ! केमहालए पन्नत्ते ?, गोयमा ! अयन्नं जंबुद्दीवे २ सव्वदीवा. जाव परिक्खेवेणं, तेणं कालेणं तेणं समएणं छ देवा महिड्डीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पवए मंदरचूलियं सबओ समंता संपरिक्खित्ताणं चिट्ठज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स २ चउसुवि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेजा, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणाभिमुहे एवं पञ्चत्थाभिमुहे एवं उत्तराभिमुहे एवं उड्डाभि० एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए
॥५२५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org