________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीबावृत्तिः२|
॥५१५॥
झिय २ जाव विहरित्तएत्तिकह, एवं संपेहेति संपेहेत्ता कल्लं जाव जलते सुबहुं लोहीलोह जाव घडावेत्ता कोडं ११शतके बियपुरिसे सहावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिणागपुरं नगरं सम्भितर-| | ९ उद्देश: बाहिरियं आसिय जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से सिवे राया दोचंपि कोडुंबियपुरिसे सहावेंति २||शिवराजर्षेएवं वयासी-खिप्पामेव भो देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं ३ विउलं रायाभिसेयं उवट्ठवेह, स्तापसता तएणं ते कोटुंबियपुरिसा तहेव उवट्ठवेंति, तए णं से सिवे राया अणेगगणनायगदंडनायग जाव संधिपाल सद्धिं संपरिखुडे सिवभई कुमारं सीहासणवरंसि पुरस्थाभिमुहं निसीयावेन्ति २ अट्ठसएणं सीवनियाणं कलसाणं जाव अट्ठसएणं भोमेजाणं कलसाणं सबिड्डीए जाव रवेणं महया २रायाभिसेएणं अभिसिंचइ २ पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाई लूहेइ पम्ह०२ सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो तहेव जाव कप्परुक्खगंपिव अलंकियविभूसियं करेंति २ करयल जाव कडु सिवभई कुमारं जएणं विजएणं वद्धावेंति जएणं विजएणं वद्धावेत्ता ताहिं इटाहिं कंताहिं पियाहिं जहा उववाइए कोणियस्स | जाव परमाउं पालयाहि इहजणसंपरिवुडे हथिणपुरस्स नगरस्स अन्नेसिं च बढणं गामागरनगर जाव विहराहित्तिकद्दु जयजयसई परंजंति, तए णं से सिवभद्दे कुमारे राया जाए महया हिमवंत० वन्नओ जाव विहरह, तए णं से सिवे राया अन्नया कयाई सोभणसि तिहिकरणदिवसमुहत्तनक्खत्तसि विपुलं असणपाण- ॥१५॥ खाइमसाइमं उवक्खडावेंति उवक्खडावेत्ता मित्तणाइनियगजावपरिजणं रायाणो प खत्तिया आमंतेति || Di
एवं जहेव जमालिसल
करेंति २ कर
" विजएणं वद्धावेतय
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org