________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५०६ ॥
सयंजले वग्गुन्ति विमाणा 'जहा चउत्थसए'त्ति क्रमेण च तानीशानलोकपालानामिमानि - 'सुमणे सबओभ वग्गू सुवग्गू' इति ॥ दशमशते पञ्चमोद्देशकः ॥ १०५ ॥
पञ्चमोद्देशके देववक्तव्यतोक्ता, षष्ठे तु देवाश्रयविशेषं प्रतिपादयन्नाह
कहि णं भंते ! सक्क्स्स देविंदस्स देवरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पञ्चयस्स दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पन्नत्ता, तंजहा - असोगवडेंसए | जाव मज्झे सोहम्मवडेंसए, से णं सोहम्मवडेंसए महाविमाणे अद्धतेरस य जोयणसयसहस्साई आयाम| विक्खंभेणं, एवं जह सूरियाभे तहेव माणं तहेव उववाओ । सक्करस य अभिसेओ तहेव जह सूरिया| भस्स ॥ १ ॥ अलंकारअचणिया तहेव जाव आयरक्खत्ति, दो सागरोवमाइंठिती। सक्के णं भंते ! देविंदे देव| राया केमहिडीए जाव केमहसोक्खे ?, गोयमा ! महिडीए जाव महसोक्खे, से णं तत्थ बत्तीसार विमाणावाससयसहस्साणं जाव विहरति एवं महहिए जाव महासोक्खे सके देविंदे देवराया । सेवं भंते ! सेवं भंतेति ॥ ( सूत्रं ४०७ ) ।। १०-६ ॥
'कहि ण 'मित्यादि, 'एवं जहा रायप्पसेणइज्जे' इत्यादिकरणादेवं दृश्यं - 'पुढवीए बहुसमरमणिजाओ भूमि| भागाओ उहं चंदमसूरियगहगणन क्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई एवं सहस्साई एवं सय सहस्साइं बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उडुं दूरं वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे
Jain Education International
For Personal & Private Use Only
१० शतके ६ उद्देशः सुधर्मासभा सू ४०७
॥५०६॥
www.jainelibrary.org