________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ५०५॥
तुडिएणं सद्धिं सेसं जहा चमरस्स, नवरं परियारो जहा मोउद्देसए । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स | महारन्नो कति अग्गमहिसीओ ?, पुच्छा, अज्जो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा - रोहिणी मदणा चित्ता सोमा, तत्थ णं एगमेगा सेसं जहा चमरलोगपालाणं, नवरं सयंपर्भ विमाणे सभाए सुहम्माए | सोमंसि सीहासणंसि, सेसं तं चैव, एवं जाव वेसमणस्स, नवरं विमाणाई जहा तइयसए । ईसाणस्स णं भंते ! पुच्छा, अज्जो ! अट्ट अग्गमहिसी पन्नत्ता, तंजहा कण्हा कण्हराई रामा रामरक्खिया वसू वसुगुप्ता वसुमित्ता वसुंधरा, तत्थ णं एगमेगाए०, सेसं जहा सक्कस्स । ईसाणस्स णं भंते ! देविंदस्स सोमस्स महा| रण्णो कति अग्गमहिसीओ ?, पुच्छा, अज्जो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा- पुढवी रायी रयणी विज्जू, तत्थ णं०, सेसं जहा सक्क्स्स लोगपालाणं, एवं जाव वरुणस्स, नवरं विमाणा जहा चउत्थसए, सेसं तं चेव, जाव नो चेव णं मेहुणवत्तियं । सेवं भंते ! सेवं भंतेत्ति जाव विहरइ ॥ ( सूत्रं ४०६ ) ॥ १०–५ ॥
'ते' मित्यादि, ' से तंतुडिए' त्ति तुडिकं नाम वर्गः, 'वइरामएसु'त्ति वज्रमयेषु 'गोलवदृसमुग्गएसु' त्ति गोलकाकारा वृत्तसमुद्रकाः गोलवृत्तसमुद्रकास्तेषु 'जिणसकहाओ'त्ति 'जिनसक्थीनि' जिनास्थीनि 'अच्चणिजाओ'त्ति चन्दनादिना 'वंदणिज्जाओ'त्ति स्तुतिभिः 'नमंसणिज्जाओ' प्रणामतः 'पूर्याणिजाओ' पुष्पैः 'सक्कारणिजाओ' वस्त्रादिभिः 'सम्माणणिज्जाओ' प्रतिपत्तिविशेषैः कल्याणमित्यादिबुद्ध्या 'पज्जुवासणिज्जाओ'त्ति, 'महयाहय' इह यावत्करणादिदं | दृश्यं - 'नट्टगीयवाइय तंतीतलताल तुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई'ति तत्र च महता - बृहता अह -
Jain Education International
For Personal & Private Use Only
१० शतके ५ उद्देशः अग्रमहिव्यः सू४०६
॥५०५॥
www.jainelibrary.org