________________
सू४०४
व्याख्या-1 केणटेणं जहा धरणस्स तहेव एवं जाव पाणयस्स एवं अञ्चुयस्स जाव अन्ने उववजंति । सेवं भंते ! सेवं भंते!|||||१० शतके 18 ( सूत्रं ४०४)॥ दसमस्स चउत्थो ॥१०॥४॥
| उद्देशः३ अभयदेवी_ 'तेण'मित्यादि, 'तायत्तीसग'त्ति त्रायस्त्रिंशा-मन्त्रिविकल्पाः 'तायत्तीसं सहाया गाहावई'त्ति त्रयस्त्रिंशत्परि
त्रायस्त्रिंशा यावृत्तिः२
में माणाः 'सहायाः' परस्परेण साहायककारिणः 'गृहपतयः'कुटुम्बनायकाः 'उग्ग'त्ति उग्रा उदात्ता भावतः 'उग्गविहारि॥५०२॥ त्ति उदात्ताचाराः सदनुष्ठानत्वात् 'संविग्ग'त्ति संविनाः-मोक्षं प्रति प्रचलिताः संसारभीरवो वा 'संविग्गविहारित्ति
|संविनविहारः-संविग्नानुष्ठानमस्ति येषां ते तथा 'पासस्थित्ति ज्ञानादिबहिर्वर्तिनः 'पासत्थविहारी'त्ति आकालं पार्श्वस्थसमाचाराः 'ओसण्णि'त्ति अवसना इव-श्रान्ता इवावसन्ना आलस्यादनुष्ठानासम्यकरणात् 'ओसन्नविहार'त्ति | आजन्म शिथिलाचारा इत्यर्थः 'कुसील'त्ति ज्ञानाद्याचारविराधनात् 'कुसीलविहारि'त्ति आजन्मापि ज्ञानाद्याचारवि
राधनात् 'अहाछंद'त्ति यथाकथञ्चिन्नागमपरतन्त्रतया छन्दः-अभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाच्छन्दः, ते |चैकदाऽपि भवन्तीत्यत आह-'अहाच्छंदविहारित्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पभिई पति यत्प्र18|| भृति त्रयस्त्रिंशत्सवयोपेतास्ते श्रावकास्तत्रोत्पन्नास्तत्प्रभृति न पूर्वमिति ॥ दशमशते चतुर्थोद्देशकः समाप्तः ॥१०॥४॥
॥५०२॥ चतुदशके देववक्तव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्| तेणं कालेणं तेणं समएणं रायगिहे नार्म नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणे कालेणं तेणं
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org