________________
व्याख्या- जाव अणिदियाणं, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवा य अरूवीअजीवा य जे रूवी अजीवा १० शतके प्रज्ञप्तिः
ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहाअभयदेवी
उद्देशः१ नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा एवं अधम्मत्थिकायस्सवि जाव आगास
दिगादौ या वृत्तिः२
जीवादिः थिकायस्स पएसा अद्धासमए । विदिसासु नत्थि जीवा देसे भंगो य होइ सवत्थ । जमा णं भंते ! दिसा
सू ३९४ ॥४९॥
दकिं जीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणी जहा इंदा वायवा जहा अग्गेयी सोमा
जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं | अरूवी छविहा अद्धासमयो न भन्नति ॥ (सूत्रं ३९४) | 'किमियं भंते ! पाईणत्ति पवुच्चइ'त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिगविवक्षायां 'प्राची वा'प्राची पूर्वेति प्रोच्यते, उत्तरं तु जीवाश्चैव अजीवाश्चैव, जीवा-जीवरूपा प्राची, तत्र जीवा-एकेन्द्रियादयः अजीवास्तु-धर्मास्तिकाया-||६| दिदेशादयः, इदमुक्तं भवति-प्राच्यां दिशि जीवा अजीवाश्च सन्तीति । 'इंदे'त्यादि, इन्द्रो देवता यस्याः सैन्द्री 'अग्निदेवता यस्याः साऽऽग्नेयी, एवं यमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणो देवता वारुणी वायुर्देवता वायव्या सोम-I||॥४९॥ | देवता सौम्या ईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वी शेषाः || क्रमेण, विमला तुर्की तमा पुनरधोदिगिति, इह च दिशःशकटोद्धिसंस्थिताः विदिशस्तु मुक्तावल्याकाराः ऊध्वाधोदिशौ च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org