________________
९ शतके | उद्देशः ३३ दीक्षायै अनुमतिः सू ३८४
_ 'सद्दहामि'त्ति श्रद्दधे सामान्यतः 'पत्तियामि'त्ति उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि 'रोएमित्ति चिकीप्रज्ञप्तिः मि 'अब्भुट्टैमित्ति अभ्युत्तिष्ठामि "एवमेयंति उपलभ्यमानप्रकारवत् 'तहमेयंति आप्तवचनावगतपूर्वाभिमतप्रकाअभयदेवी- रवत् 'अवितहमेयंति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किश्चित्स्यादत उच्यते-'अवितथ
स मेतत्' न कालान्तरेऽपि विगताभिमतप्रकारमिति ॥ 'अम्म! ताओ'त्ति हे अम्ब! हे-मातरित्यर्थः हे तात ! हे-पितरि॥४६७॥
त्यर्थः 'निसंतेत्ति निशमितः श्रुत इत्यर्थः 'इच्छिए'त्ति इष्टः 'पडिच्छिए'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः 'अभिरुइए'त्ति स्वादुभावमिवोपगतः 'धन्नेऽसित्ति धनं लब्धा 'असि' भवसि 'जाय'त्ति हे पुत्र ! 'कयत्थेऽसित्ति 'कृतार्थः' कृतस्वप्रयोजनोऽसि 'कयलक्खणे'त्ति कृतानि-सार्थकानि लक्षणानि-देहचिह्नानि येन स कृतलक्षणः ॥
'अनिढ'ति अवाञ्छिताम् 'अकंतं'ति अकमनीयाम् 'अप्पियंति अप्रीतिकरीम् 'अणुमन्नति न मनसा ज्ञायते सुन्दहै रतयेत्यमनोज्ञा ताम् 'अमणामति न मनसा अम्यते-गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञाता सेयागयरोमकूवपग
लंतविलीणगत्ता' स्वेदेनागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च-क्किन्नानि गात्राणि यस्याः सा तथा 'सोगभरपवेवियंगमंगी' शोकभरेण प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीणविमणवयणा' दीनस्येव विमनस इव(च) वदनं यस्याः सा तथा तक्खणओलुग्गदुब्बलसरीरलावन्नसुन्ननिच्छाय'त्ति तत्क्षणमेव-प्रव्रजामीतिवचनश्रवणक्षण एव अवरुग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या, निश्छाया| निष्प्रभा, ततः पदत्रयस्य कर्मधारयः, 'गयसिरीय'त्ति निःशोभा 'पसिढिलभूसणपडतखुन्नियसंचुन्नियधवलवलय
॥४६७॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org