________________
HAHA
९ शतके उद्देशः ३३ जमालिप्रतिबोधः सू ३८३
द्विद्धानि तैः ‘उवाइप्सितार्थसम्पादनात प्रामो ज्येष्ठादिः, १
व्याख्या
भंते ! निग्गंथं पावयणं एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेयं प्रज्ञप्ति तुज्झे वदह, जे नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडे त अभयदेवी- भवित्ता अगाराओ अणगारियं पच्चयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं (सूत्रं ३८३)॥ या वृत्तिः२
_ 'फुट्टमाणेहिति अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमत्थएहिंति मृदङ्गानां-मर्दलानां ॥४६॥ मस्तकानीव मस्तकानि-उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिंति द्वात्रिंशताऽभिनेतव्यप्रकारैः
पात्ररित्येके बद्धानि द्वात्रिंशद्वद्धानि तैः 'उवनचिजमाणे ति उपनृत्यमानः तमुपश्रित्य नर्तनात् 'उवगिजमाणे'त्ति || तद्गुणगानात् 'उवलालिज्जमाणे'त्ति उपलाल्यमान ईप्सितार्थसम्पादनात् 'पाउसे'त्यादि, तत्र प्रावृट् श्रावणादिः वर्षापद रात्रोऽश्वयुजादि शरत् मार्गशीर्षादिः हेमन्तो माघादिः वसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट् च वर्षारात्रश्च | * शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षारात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान् पडपि । ४ 'ऋतून' कालविशेषान् 'माणमाणे'त्ति मानयन् तदनुभावमनुभवन् 'गालेमाणे'त्ति 'गालयन्' अतिवाहयन् ॥ |'सिघाडगतिगचउक्कचच्चर' इह यावत्करणादिदं दृश्यं-'चउम्मुहमहापहपहेसु'त्ति, 'बहुजणसद्देइ वत्ति यत्र |शृङ्गाटकादौ बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजनशब्दः परस्परालापा|दिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उववाइए'त्ति तत्र चेदं सूत्रमेवं लेशतः-'जणवूहेइ वा जणबोलेइ वा जणकलकलेति वा जणुम्मीइ वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ
R
॥४६२॥
A
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org