________________
९ शतके उद्देशः ३२ सान्तराद्यत्पाद: सू ३७८ गाङ्गेयस्य संक्रमः सू ३७९
सायनी ज्ञानसम्पदं सम्भाव
व्याख्या यापेक्षया वा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वा भावनारका प्रज्ञप्तिः एव नारकत्वेनोत्पद्यन्त इति । अथवा 'सओ'त्ति विभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य | अभयदेवी
शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति । 'से गुणं भंते ! गंगेया'इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं या वृत्तिः२/
पोषितं, यतः पार्थेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते | ॥४५५॥
चेति साध्वेवोच्यत इति ॥ अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-सयं| भंते ! इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः 'एवं ति वक्ष्यमाणप्रकारं वस्तु असयंति अस्वयं परतो लिङ्गत इत्यर्थः, तथा 'असोच'त्ति अश्रुत्वाऽऽगमानपेक्षम् 'एतेवं'ति एतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः 'सयं एतेवं जाणामित्ति स्वयमेतदेवं जानामि, पारमार्थिकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम 'सयं नेर
इया नेरइएसु उववजंति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतच्यादेः, यथा कैश्चिदुच्यते-"अज्ञो जन्तुकरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥” इति, ईश्वरस्य हि कालादिकारणक
लापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद् , अत आह-'कम्मगुरुयत्ताए'त्ति कर्मणां गुरुकता कर्मगुरुकता तया 'कम्मभारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, नथा महदपि किश्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह-कम्मगुरुसंभारियत्ताए'त्ति गुरोः
तथा अ
म ना लिङ्गानपेक्षमित्यर्थः '
देवं जानामि, पाएतदेवमित्यर्थः 'सोबत असयंति अस्वयं परत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org