________________
विसेसाहिया वा ?, गंगेया ! सवत्थोवे वेमाणियदेवषवेसणए भवणवासिदेवपवेसणए असंखेनमुणे बात तरदेवपवेसणए असंखजाणे जोइसियदेवपवेसणए संखेनगुणे (सूत्रं ३७६)॥ एयस्स णं भंते ! नेरहमपवे
सणगस्स तिरिक्ख० मणुस्स० देवपवेसणगरस कयरे कयरे जाव विसेसाहिए वा ?, गंगेया ! सवत्थोवे मणु-15 ४ स्सपवेसणए नेरइयपवेसणए असंखेज्जगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेज-दा है गुणे (सूत्रं ३७७)॥
मनुष्यप्रवेशनक देवप्रवेशनकं च सुगम, तथाऽपि किञ्चिल्लिख्यते-मनुष्याणां स्थानकद्वये संमूच्छिमगर्भजलक्षणे प्रविशतीति द्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु पूर्ववद्विकल्पाः कार्याः, तत्र चातिदेशानामन्तिम सङ्ख्यातपदमिति तद्विकल्पान साक्षाद्दर्शयन्नाह-संखेजे'त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असङ्ख्यातपदे तु पूर्व द्वादश विकल्पा उता इह पुनरेकादशैव, यतो यदि संमूछिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदाद्वादशोऽपि विकल्पो भवेत् , न चैवं, इह गर्भजमनुष्याणां | स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशनकेऽसङ्ख्यातासम्भवाद् , अतोऽसङ्ख्यातपदेऽपि विकल्पैकादशकदर्शनायाह| 'असंखेज्जा' इत्यादि । 'उक्कोसा भंते' इत्यादि, 'सवेवि ताव संमुच्छिममणुस्सेसु होज'त्ति समूच्छिमानामसङ्ख्या
तानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एवं ४ संमूछिममनुष्यप्रवेशनकमितरापेक्षयाऽसङ्ख्यातगुणमवगन्तव्यमिति ॥ देवप्रवेशनके 'सबेवि ताव जोइसिएसु होज़'त्ति
ज्योतिष्कयामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति 'सवत्थोवे वेमाणियदेवप्पवेस
ALSOURUSSC
-
CA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org