SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ % ति ॥ E4- 1 व्याख्या ९ शतके |१३११ । २२११ । ३१११ । पञ्चत्रिंशतश्च सप्तपदचतुष्कर्सयोगानां दशभिर्गुणनात्रीणि शतानि पञ्चाशदधिकानि भवन्ति, प्रज्ञप्तिः उद्देशः ३२ अभयदेवी पञ्चकसंयोगे तु षण्णां पञ्चधाकरणे पञ्च विकल्पास्तद्यथा-११११२। १११२१ । ११२११ । १२१११ । २११११ । एकादिजीया सप्तानां च पदानां पञ्चकसंयोगे एकविंशतिर्विकल्पाः, तेषां च पञ्चभिर्गुणंने पञ्चोत्तरं शतमिति, षट्कसंयोगे तु सव, नवप्रवेशाधि. ते च सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ॥ सू ३७३ ॥४४५॥ सत्त भंते ! नेरड्या नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जीव अहें | सप्तप्रवेशे संयोगाः१७१६ सत्तमाए वा होज्जा ७, अहवा एगे रयणप्पभाए छ सक्करप्पभाए होजा एवं एएणं कमेणं एक०७ भङ्गाः | जहा छण्हं दुयासंजोगो तहा सत्तण्हवि भाणियचं नवरं एगो अन्भहिओ संचारिजइ, सेसं द्विकसंयोगाः १२६ निकसंयोगाः ५२५ |तं चेव, तियासंजोगो चउकसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हवि चतुष्कसंयोगाः ७०० |भाणियवं, नवरं एक्केको अन्भहिओ संचारेयवो जाव छक्कगसंजोगो अहवा दो सकर० एगे | पंचकसंयोगाः ३.५ पदसंयोगा: वालुय० जाव एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सक्कर० जाव एगे अहेसत्त ॥४४५॥ सप्तकसंयोगः। माए होजा।। 'सत्त भंते !इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड्र विकल्पास्तद्यथा-१६।२५।३४॥४३॥५२॥६॥ पनिश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् षडूविंशत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश वि. Boll कल्पास्तद्यथा-११५ । १२४ । २१४ । १३३ । २२३ । ३१३ । १४२ । ३३२ । ३२२ । ४१२। १५१ १.२४१ । ३३१॥ 40-%% dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy