________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४४४॥
द्विकसंयोगे तु चतुरशीतिः, कथं १, द्विकसंयोगे सप्तानां पदानामेकविंशतिर्भङ्गाः, पञ्चानां च नारकाणां द्विधाकरणेऽक्षसञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा - एकश्चत्वारश्च द्वौ त्रयश्च, त्रयो द्वौ च चत्वार एकश्चेति, तदेवमेक| विंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति, त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रित्वेन स्थापने षड् विकल्पास्तद्यथा - एक एकस्त्रयश्च, एको द्वौ द्वौ च द्वावेको द्वौ च, एकस्त्रय एकश्च द्वौ द्वावेकश्च, त्रय एक एकश्चेति, तदेवं पञ्चत्रिंशतः षड्भिर्गुणने दशोत्तरं भङ्गकशतद्वयं भवति, चतुष्कसंयोगे तु सप्तानां पञ्चत्रिंशद्विकल्पाः, पश्चानां | चतुराशितया स्थापने चत्वारो विकल्पास्तद्यथा - १११२ । ११२१ । १२११ । २१११ । तदेवं पञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकविंशतिरिति, सर्व मीलने च चत्वारि शतानि द्विषष्ट्यधिकानि भवन्तीति ॥
छन्भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा ? पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव असत्तमाए वा होजा ७ अहवा एगे रयण० पंच सक्करप्पभाए वा होजा अहवा एगे रयण० पंच वालुयप्पभाए वा होजा जाव अहवा एगे रयण० पंच अहेसत्तमाए होज्जा अहवा दो रयण० चत्तारि सक्करप्पभाए होजा जाव अहवा दो रयण० चत्तारि अहेसत्तमाए होजा अहवा तिन्नि रयण० तिन्नि सक्कर० एवं एएणं कमेणं जहा पंचन्हं दुयासंजोगो तहा छण्हवि भाणियो नवरं एक्को अन्भहिओ संचारेयवो जाव | अहवा पंच तमाए एगे अहेसत्तमाए होजा, अहवा एगे रयण० एगे सक्कर० चत्तारि वालुयप्पभाए होज्जा | अहवा एगे रयण० एगे सक्कर० चत्तारि पंकप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सक्कर० चत्तारि
Jain Education International
For Personal & Private Use Only
९ शतके उद्देशः ३२ एकादिजीवप्रवेशाधि.
सू ३७२
॥४४४॥
www.jainelibrary.org