________________
व्यवयसत्र, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनःप्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणितव्याः,तत्र चारम्भसत्यमनःप्रयोगादर्शिता एव,आरम्भादिपदषदविशे-110 षितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगादिषु,चतुषु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशतिः, औदारिकशरीरकायप्रयोगादिषु तु सप्तसु पदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति (एकत्वे १-२-३-४-५-६-७द्वित्वे २१॥ ७.10. व्यादिपदप्रभृतिभिः पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्र-१-३२-४३-४-६५-
१-२२-३३-४४-५५-६६-७ एवंमेकेन्द्रियादिपृथि
व्यद्वयं प्रपञ्चनीयं, कियहूरं यावत् ? इत्याह-जाव सबट्टसिद्धग'त्ति, एतच्चैवं-१-४२-५/३.६४-७/ 'जाव सबसिद्धअणु|त्तरोववाइयकप्पातीतगवेमाणियदेवपंचेंदियकम्मासरीरकायप्पओग १-५२-६३-७
परिणया किं पज्जत्तसबढसिद्धजाव परिणया अपजत्त सबठ्ठसिद्ध जाव परिणया वा?, गो- १-६२-७/
यमा ! पजत्त सबढ़सिद्ध जाव परिणया वा अपज्जत्त सबठ्ठसिद्ध जावपरिणयावा?, अहवा १-५/
एगे पज्जत्त सबहसिद्ध जाव परिणए एगे अपज्जत्त सबठ्ठसिद्ध जाव परिणए'त्ति, एवं वीससापरिणयावित्ति एवमिति-प्रयोगपरिणतद्रव्यदयवत्प्रत्येकविकल्पैर्द्विकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियद्रं यावत्।। इत्याह-'जाव अहवेगे'इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति ॥ अथ द्रव्यत्रयं चिन्तयन्नाह-'तिनी'त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः द्विकसंयोगे तु षट् , कथम्?, आद्यस्यैकत्वे शेषयोः
विपरिणयावा व वीससापरिणया पञ्चादिभेदेषु वा अर्थ द्रव्यत्रयं चिन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org