SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ व्याख्या नीसापरिणयादोवीससापरिणया८अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९ अहवा एगेपओगपरि- ८ शतके प्रज्ञप्तिः |णए दो चीससापरिणया (एगेमीसापरिणए)१अहवा एगेपयोगपरिणए दो मीसापरिणया एगे वीससापरिणए२॥ | उद्देशः१ अभयदेवी- अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३॥जइपयोगपरिणया किंमणप्पयोगपरिणया। एकादिद्रया वृत्तिः१ |३१॥ एवं एएणं कमेणं पंच छ सत्त जाव दस संखेजा असंखेजा अणंता य दवा भाणियचा (एक्कगसंजोगेण) व्यपरिणादुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं जत्थ जत्तिया संजोगा उठेति मासू ३१४ ॥३३७॥ ते सवे भाणियबा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उवजुञ्जिऊण भाणियवा जाव असं. खेजा अर्णता एवं चेव, नवरं एक पदं अब्भहियं, जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणंता आययसंठाणपरिणया ॥ (सूत्रं ३१४)॥ ___ 'दो भंते 'इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः , द्विकयोगेऽपि त्रय एवेत्येवं षट् , एवं मन:प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयोगपरिणतादीनि च षट् पदानि, तेष्वेकत्वे षड् द्विकयोगे तु पञ्चदश सर्वेऽप्येकविंशतिः ६, (एकत्वे १-|| ॥३३७॥ २-३-४-५-६॥ द्वित्वे १५ । १-२२-३३-४४५/५.६) सूत्रे च 'अहवा एगे आरंभसचमणप्पओगपरिणए'इत्यादिनेह | द्विकयोगे प्रथम एव भङ्गको १-४२-५३-६ 'दर्शिता, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-एवं ४ एएणं गमेणं'इत्यादि एवमेतेन राम गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं द्र 1564545454 Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy