SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सू ३५४ व्याख्या-4 एस णं गोयमा ! मए पुरिसे सबाराहए पन्नत्ते, तत्थ णं जे से चउत्थे पुरिसजाए सेणं पुरिसे असीलवं असु शतके प्रज्ञप्तिः तवं, अणुवरए अविण्णायधम्मे, एस गंगोयमा ? मए पुरिसे सबविराहए पन्नत्ते ॥ (सूत्रं ३५४)॥ उद्देशः१० अभयदेवी-3 | 'रायगिहे'इत्यादि, तत्र च 'एवं खलु सील सेयं १ सुर्य सेयं २ सुयं सेयं ३ सील सेयं ४' इत्येतस्य चूर्ण्यनुसारेण शीलश्रुतया वृत्तिः । व्याख्या-'एवं' लोकसिद्धन्यायेन 'खलु'निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च | ॥४१७॥ किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात् , घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् , पठ्यते च-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथा "जहा खरो चंदणभारवाही, | भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥१॥"[यथा चन्दनभारवाही खरो | भारभाग न चैव चन्दनस्य । एवं चरणहीनो ज्ञानी ज्ञानभाग न तु सुगतेः॥१॥] अतस्ते प्ररूपयन्ति-शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः-अतिशयेन प्रशस्यं श्लाघ्यं पुरुषार्थसाधकत्वात् , श्रेयं वा-समाश्रयणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्ध्य|दर्शनात्, अधीयते च-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथा-पढमं नाणं तओ दया, एवं चिइ सबसंजए । अन्नाणी किं काही किंवा नाही छेयपावयं ॥१॥"| ॥४१७॥ [[प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते | प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति, SHAॐॐ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy